SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अनिट कर्मणि धातु. 23 व. जयामि जयसि जयति कर्तरि जि - जितवु जयाव: जयथः जयतः जयाम: जयथ जयन्ति जीये जीयसे जीयते जीयावहे जीयेथे जीयेते जीयामहे जीयध्वे जीयन्ते ह्य. अजयम् अजयः अजयत् अजयाव अजयतम् अजयताम् अजयाम अजयत अजयन् अजीये अजीयावहि अजीयथाः अजीयेथाम् / अजीयत अजीयेताम् अजीयामहि अजीयध्वम् अजीयन्त वि. जयेयम् जये: जयेव जयेतम् जयेताम् जयेम जयेत जयेयुः जीयेय जीयेथाः जीयेत जीयवाह जीयेयाथाम् जीयेयाताम् जीयेमहि जीयेध्वम् जीयेरन् जयेत् आ. जयानि जय जयतु जयाव जयतम् जयताम् जयाम जयत जयन्तु जीयै जीयावहै जीयस्व जीयेथाम् जीयताम् जीयेताम् जीयामहै जीयध्वम् जीयन्ताम् श्व जेतास्मि जेतासि जेता जेतास्वः जेतास्थः जेतारौ जेतास्मः / जायिता जायितारौ जेतास्थ जयिता जयितारौ जेतारः जायितारः 1 जयितार: 2 III 11 1 1 1 1 HI FFEEEEEEEEEEEEEEEEEEEEE जेष्यावः जेष्यामि जेष्यसि जेष्यति जेष्यामः जायिष्यते जायिष्येते जेष्यथ जेष्यते जेष्येते जेष्यन्ति जायिष्यन्ते 1 जेष्यन्ते 2 जेष्यथः जेष्यतः अजेष्यम् अजेष्यः अजेष्यत् अजेष्याव अजेष्याम अजेष्यतम् अजेष्यत अजेष्यताम् अजेष्यन् अजायिष्यत अजायिष्येताम् अजायिष्यन्त। अजेष्यत अजेष्येताम् अजेष्यन्त 2 परो जिगाय/जिगय जिग्यिव जिग्यिम जिग्ये जिग्यिवहे जिगयिथ जिग्यथुः जिग्य जिग्यिषे जिग्याथे जिगाय जिग्यतुः जिग्युः जिग्ये जिग्याते जिग्यिमहे जिग्यिध्वे जिग्यिरे अद्य अजैषम् अजैष्व अजैष्म अजायि अजेषाताम् अजेषत 1 2 अजैषीः अजैष्टम् अजैष्ट अजायि अजायिषाताम् अजायिषत् 2 अजैषीत् अजैष्टाम् अजैषुः आशी जीयासम् जीयास्व जीयास्म जायिषीष्ट जायिषीयास्ताम् जायिषीरन 1 जीयाः जीयास्तम् जीयास्त जेषीष्ट जेषीयास्ताम् जेषीरन् 2 जीयात् जीयास्ताम् जीयासुः 431
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy