SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सेट कर्मणि कर्तरि धातु. 22 शुच् - शोक करवो व. शोचामि शोचावः शोचामः शोचसि शोचथः शोचथ शोचति शोचतः शोचन्ति शुच्ये शुच्यसे शुच्यते शुच्यावहे शुच्येथे शुच्येते शुच्यामहे शुच्यध्वे शुच्यन्ते ह्य. अशोचम् अशोचाव अशोचः अशोचतम् अशोचत् अशोचताम् अशोचाम अशोचत अशोचन् अशुच्यामहि अशुच्यध्वम् अशुच्यन्त अशुच्ये अशुच्यावहि अशुच्यथाः अशुच्येथाम् अशुच्यत अशुच्येताम् शुच्येय शुच्येवहि शुच्येथाः शुच्येयाथाम् शुच्येत शुच्येयाताम् वि. शोचेयम् शोचेव शोचेः शोचेतम् / शोचेत् शोचेताम् शोचेम शोचेत शोचेयुः शुच्येमहि शुच्येध्वम शुच्येरन् तु बैं आ. शोचानि शोचाव शोचाम शुच्यै शुच्यावहै शुच्यामहै शोच शोचतम् शोचत शुच्यस्व शुच्येथाम् शुच्यध्वम् शोचतु शोचताम् शोचन्तु शुच्यताम् शुच्येताम् शुच्यन्ताम् श्व शोचितास्मि शोचितास्वः शोचितास्मः शोचिताहे शोचितास्वहे शोचितास्महे शोचितासि शोचितास्थः शोचितास्थ शोचितासे शोचितासाथे / शोचिताध्ये शोचिता शोचितारौ शोचितारः शोचिता शोचितारौ शोचितारः भवि शोचिष्यामि शोचिष्यावः शोचिष्यामः शोचिष्ये शोचिष्यावहे शोचिष्यामहे शोचिष्यसि शोचिष्यथः शोचिष्यथ: शोचिष्यसे शोचिष्येथे शोचिष्यध्वे शोचिष्यति शोचिष्यतः शोचिष्यन्ति शोचिष्यते शोचिष्येते शोचिष्यन्ते क्रि अशोचिष्यम् अशोचिष्याव अशोचिष्याम अशोचिष्ये अशोचिष्यावहि अशोचिष्यामहि अशोचिष्यः अशोचिष्यतम् अशोचिष्यत अशोचिष्यथाःअशोचिष्येथाम् अशोचिष्यध्वम् अशोचिष्यत् अशोचिष्यताम् अशोचिष्यन् : अशोचिष्यत अशोचिष्येताम् अशोचिष्यन्त परो शुशोच शुशुचिव शुशुचिम शुशुचे शुशुचिवहे शुशुचिमहे शुशोचिथ शुशुचथुः शुशुच शुशुचिषे शुशुचाथे शुशुचिध्वे शुशोच शुशुचतुः शुशुचुः शुशुचे शुशुचाते शुशुचिरे अद्य अशोचिषम् अशोचिष्व अशोचिष्म अशोचिषि अशोचिष्वहि अशोचिष्महि 1 अशोचीः अशोचिष्टम् अशोचिष्ट अशोचिष्ठाः अशोचिषाथाम् / अशोचिध्वम् अशोचीत् अशोचिष्टाम् अशोचिषुः अशोचि अशोचिषाताम् अशोचिषत आशी शुच्यासम् शुच्यास्व शुच्यास्म शुच्याः शुच्यास्तम् शुच्यास्त शुच्यात् शुच्यास्ताम् शुच्यासुः शोचिषीय शोचिषीवहि शोचिषीमहि शोचिषीष्ठाः शोचिषीयास्थाम् शोचिषीध्वम् शोचिषीष्ट शोचिषीयास्ताम् शोचिषीरन् 1421
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy