________________ कर्मणि धातु. 21 व. वर्षामि वर्षसि वर्षति कर्तरि वृष - वर सवु वर्षावः वर्षाम: वर्षथः वर्षथ वर्षतः वर्षन्ति वृष्यामहे वृष्ये वृष्यसे वृष्यते वृष्यावहे वृष्येथे वृष्येते वृष्यध्वे वृष्यन्ते अवर्षम् अवर्षः अवर्षत् अवर्षाव अवर्षतम् अवर्षताम् अवर्षाम अवर्षत अवर्षन् अवृष्ये अवृष्यथाः अवृष्यत अवृष्यामहि अवृष्यध्वम् अवृष्यन्त अवृष्यावहि अवृष्येथाम् अवृष्येताम् वृष्येवहि वृष्येयाथाम् वृष्येयाताम् वि वर्षेयम् वर्षेव वर्षतम् वर्षताम् वर्षः वर्षम वर्षत वर्षेयुः वृष्येय वृष्येथाः वृष्येमहि वृष्येध्वम् वृष्येरन् वृष्येत वर्षत् आ. वर्षाणि वर्ष वर्षतु वर्षाव वर्षतम वर्षताम् वर्षाम वर्षत वृष्यै वृष्यस्व वृष्यताम् वृष्यावहै वृष्येथाम् वृष्येताम् वृष्यामहै वृष्यध्वम् वृष्यन्ताम् वर्षन्तु श्व वर्षितास्मि वर्षितास्वः वर्षितास्मः वर्षिताहे वर्षितास्वहे वर्षितासि वर्षितास्थः वर्षितास्थ वर्षितासे वर्षितासाथे वर्षिता वर्षितारौ वर्षितारः वर्षिता वर्षितारौ वर्षितास्महे वर्षिताध्वे वर्षितारः भवि वर्षिष्यामि वर्षिष्यावः वर्षिष्यामः वर्षिष्ये वर्षिष्यसि वर्षिष्यथः वर्षिष्यथ वर्षिष्यसे वर्षिष्यति वर्षिष्यतः वर्षिष्यन्ति वर्षिष्यते वर्षिष्यावहे वर्षिष्येथे वर्षिष्येते वर्षिष्यामहे वर्षिष्यध्वे वर्षिष्यन्ते क्रि अवर्षिष्यम् अवर्षिष्याव अवर्षिष्याम अवर्षिष्ये अवर्षिष्यावहि अवर्षिष्यामहि अवर्षिष्यः अवर्षिष्यतम् अवर्षिष्यत अवर्षिष्यथाः अवर्षिष्येथाम् अवर्षिष्यध्वम् अवर्षिष्यत् अवर्षिष्यताम् अवर्षिष्यन् अवर्षिष्यत अवर्षिष्येताम् / अवर्षिष्यन्त परो ववर्ष ववृषिव ववृषिम ववृषे ववृषिवहे ववृषिमहे ववर्षिय ववृषथुः ववृषिषे ववृषाथे ववृषिध्वे ववर्ष ववृषतुः ववृषुः ववृषे ववृषाते अद्य अवर्षिषम् अवर्षिष्व अवर्षिष्म अवर्षिषि अवर्षिष्वहि / अवर्षिष्महि 1 अवर्षीः अवर्षिष्टम् अवर्षिष्ट अवर्षिष्ठाः अवर्षिषाथाम् अवर्षिध्वम् अवर्षीत् अवर्षिष्टाम् अवर्षिषुः / अवर्षि अवर्षिषाताम् अवर्षिषत ववृष आशी वृष्यासम् वृष्यास्व वृष्यास्म वृष्याः वृष्यास्तम् वृष्यास्त वृष्यात् वर्षिषीय वर्षिषीवहि वर्षिषीमहि वर्षिषीष्ठाः वर्षिषीयास्थाम् वर्षिषीध्वम् वर्षिषीष्ट वर्षिषीयास्ताम् वर्षिषीरन् | 41