________________ कर्तरि कर्मणि धातु. 20 निन्द् -निंदा करवी व. निन्दामि निन्दावः निन्दामः निन्द्यावहे निन्दसि निन्दथः निन्दथ निन्द्यसे / निन्द्येथे निन्दति निन्दतः निन्दन्ति निन्द्यते निन्द्येते निन्द्यामहे निन्द्यध्वे निन्द्यन्ते ह्य. अनिन्दम् अनिन्दाव अनिन्दाम अनिन्द्ये अनिन्द्यावहि अनिन्दः अनिन्दतम् अनिन्दत अनिन्द्यथाः अनिन्द्येथाम् अदत् अनिन्दताम् अनिन्दन् अनिन्द्यत अनिन्द्येताम् अनिन्द्यामहि अनिन्द्यध्वम् अनिन्द्यन्त वि. निन्देयम् निन्देव निन्देम निन्द्येय निन्द्येवहि निन्द्येमहि निन्देः निन्देतम् निन्देत निन्द्येथाः निन्द्येयाथाम् निन्द्यध्वम् निन्देत् निन्देताम् निन्देयुः निन्द्येरन् आ. निन्दानि निन्दाव निन्दाम निन्द्यै निन्द्यावहै निन्द्यामहै निन्द निन्दतम् निन्दत निन्द्यस्व निन्द्येथाम् निन्द्यध्वम् निन्दतु निन्दताम् निन्दन्तुनिन्द्यताम् निन्द्येताम्। श्व निन्दितास्मि निन्दितास्वः निन्दितास्मः निन्दिताहे निन्दितास्वहे / निन्दितास्महे निन्दितासि निन्दितास्थः निन्दितास्थ निन्दितासे निन्दितासाथे निन्दिताध्वे निन्दिता निन्दितारौ निन्दितार: निन्दिता निन्दितारौ निन्दितारः 119 Kt kui tur ita ini निन्द्यन्ताम् भवि निन्दिष्यामि निन्दिष्यावः निन्दिष्यामः निन्दिष्ये निन्दिष्यावहे निन्दिष्यामहे निन्दिष्यसि निन्दिष्यथ: निन्दिष्यथ निन्दिष्यसे निन्दिष्येथे निन्दिष्यध्वे निन्दिष्यति निन्दिष्यतः निन्दिष्यन्ति निन्दिष्यते निन्दिष्येते निन्दिष्यन्ते क्रि अनिन्दिष्यम् अनिन्दिष्याव अनिन्दिष्याम अनिन्दिष्ये अनिन्दिष्यावहि अनिन्दिष्यामहि अनिन्दिष्यः अनिन्दिष्यतम् अनिन्दिष्यत अनिन्दिष्यथाःअनिन्दिष्येथाम् अनिन्दिष्यध्वम् अनिन्दिष्यत् अनिन्दिष्यताम् अनिन्दिष्यन् अनिन्दिष्यत अनिन्दिष्येताम् अनिन्दिष्यन्त परो निनिन्द निनिन्दिव निनिन्दिम निनिन्दे निनिन्दिवहे निनिन्दिमहे निनिन्दिथ निनिन्दथुः निनिन्दनिनिन्दिषे निनिन्दाथे निनिन्दिध्वे निनिन्द निनिन्दतुः निनिन्दुः निनिन्दे निनिन्दाते निनिन्दिरे अद्य अनिन्दिषम् अनिन्दिष्व अनिन्दिष्म अनिन्दिषि अनिन्दिष्वहि अनिन्दिष्महि 1 अनिन्दी: अनिन्दिष्टम् अनिन्दिष्ट अनिन्दिष्ठाः अनिन्दिषाथाम् अनिन्दिध्वम् अनिन्दीत् अनिन्दिष्टाम् अनिन्दिषुः अनिन्दि अनिन्दिषाताम् अनिन्दिषत आशी निन्द्यासम् निन्द्यास्व निन्द्यास्म निन्दिषीय निन्दिषीवहि निन्दिषीमहि निन्द्याः निन्द्यास्तम् निन्द्यास्त निन्दिषीष्ठाः ‘नेन्दिषीयास्थाम् निन्दिषीध्वम् निन्द्यात् निन्द्यास्ताम् निन्द्यासुः निन्दिषीष्ट नेन्दिषीयास्ताम् निन्दिषीरन् 40