________________ कर्मणि धातु. 16 व. जेमामि जेमसि जेमति कर्तरि जिम् - जमवु जेमावः जेमामः जेमथः जेमथ जेमतः जेमन्ति अजेमाव अजेमाम अजेमतम् / अजेमत अजेमताम् अजेमन् जिम्ये जिम्यावहे जिम्यसे जिम्येथे जिम्यते जिम्येते जिम्यामहे जिम्यध्वे जिम्यन्ते ह्य. अजेमम् अजेम: अजेमत् अजिम्ये अजिम्यावहि अजिम्यामहि / अजिम्यथाः अजिम्येथाम् / अजिम्यध्वम् अजिम्यत अजिम्येताम् अजिम्यन्त जिम्येमहि जेमेयम् जेम: जेमेत् जेमेव जेमेतम् जेमेताम् जेमेम जेमेत जेमेयुः जेमाम जिम्येय जिम्येवहि जिम्येथाः जिम्येयाथाम् जिम्येत जिम्येयाताम् जिम्येरन् जेम जिम्यामहै जिम्यध्वम् जिम्यन्ताम् जेमानि जेमाव जिम्यै जिम्यावहै जेमतम् जेमत जिम्यस्व जिम्येथाम जेमतु जेमताम् जेमन्तु जिम्यताम् जिम्येताम् जेमितास्मि जेमितास्वः जेमितास्मः जेमिताहे जेमितास्वहे जेमितासि जेमितास्थः जेमितास्थ जेमितासे जेमितासाथे जेमिता जेमितारौ जेमितारः जेमिता जेमितारौ भवि जेमिष्यामि जेमिष्यावः जेमिष्यामः जेमिष्ये जेमिष्यावहे जेमिष्यसि जेमिष्यथः जेमिष्यथ / जेमिष्यसे जेमिष्येथे जेमिष्यति जेमिष्यतः जेमिष्यन्ति जेमिष्यते जेमिष्यते / जेमितास्महे जेमिताध्वे जेमितारः जेमिष्यामहे जेमिष्यध्वे जेमिष्यन्ते अजेमिष्यम् अजेमिष्याव अजेमिष्याम अजेमिष्ये अजेमिष्यावहि अजेमिष्यः अजेमिष्यतम् अजेमिष्यत अजेमिष्यथाः अजेमिष्येथाम् अजेमिष्यामहि अजेमिष्यध्वम् परो जिजेम जिजिमिव जिजिमिम जिजिमे जिजिमिवहे जिजिमिमहे जिजेमिथ जिजिमथुः / जिजिम जिजिमिषे जिजिमाथे जिजिमिध्ये जिजेम जिजिमतुः जिजिमुः जिजिमे जिजिमाते जिजिमिरे अद्य अजेमिषम् अजेमिष्व अजेमिष्म अजेमिषि अजेमिष्वहि अजेमिष्महि 1 अजेमीः अजेमिष्टम् अजेमिष्ट अजेमिष्ठाः अजेमिषाथाम् अजेमिध्वम् अजेमीत् अजेमिष्टाम् अजेमिषुः अजेमि अजेमिषाताम् अजेमिषत आशी जिम्यासम् जिम्यास्व जिम्यास्म जेमिषीय जेमिषीवहि जेमिषीमहि जिम्याः जिम्यास्तम् जिम्यास्त जेमिषीष्ठाः जेमिषीयास्थाम् जेमिषीध्वम् जिम्यात् जिम्यास्ताम् जिम्यासुः जेमिषीष्ट जेमिषीयास्ताम् जेमिषीरन् 39