________________ सेट् कर्मणि कर्तरि धातु. 18 जप् - जपवु, जाप करवो व. जपामि जपावः। जपामः जपसि जपथः जपथ जपति जपतः जपन्ति जप्ये जप्यसे जप्यते जप्यावहे जप्येथे जप्येते जप्यामहे जप्यध्वे जप्यन्ते ह्य. अजपम् अजपः अजपत् अजपाव अजपतम् अजपताम् अजपाम अजपत अजपन् अजप्ये अजप्यावहि / अजप्यथाः अजप्येथाम् / अजप्यत अजप्येताम् अजप्यामहि अजप्यध्वम् अजप्यन्त जपेव वि. जपेयम् जपेः जपेत् जपेतम् जपेताम् जपेम जपेत जपेयुः जप्येय जप्येथाः जप्येत जप्येवहि जप्येमहि जप्येयाथाम् . जप्येध्वम् जप्येयाताम् जप्येरन् आ. जपानि जप जपतु जपाव जपतम् जपताम् जपाम जपत जपन्तु जप्यै जप्यस्व जप्यताम् जप्यावहै जप्येथाम् जप्येताम् जप्यामहै जप्यध्वम् जप्यन्ताम् श्व जपितास्मि जपितास्वः जपितास्मः जपिताहे जपितास्वहे जपितासि जपितास्थः जपितास्थ जपितासे जपितासाथे / जपिता जपितारौ जपितारः जपिता जपितारौ 110 111 112 111 110 111 112 111 112 111 जपितास्महे जपिताध्वे जपितारः भवि जपिष्यामि जपिष्यावः / / जपिष्यामः जपिष्ये जपिष्यावहे जपिष्यामहे जपिष्यः जपिष्यथः जपिष्यथ जपिष्यसे जपिष्येथे जपिष्यध्वे जपिष्यति जपिष्यतः जपिष्यन्ति जपिष्यते जपिष्येते जपिष्यन्ते क्रि अजपिष्यम अजपिष्याव अजपिष्याम अजपिष्ये अजपिष्यावहि अजपिष्यामहि अजपिष्य: अजपिष्यतम् अजपिष्यत अजपिष्यथाः अजपिष्येथाम् अजपिष्यध्वम् अजपिष्यत् अजपिष्यताम् अजपिष्यन् अजपिष्यत अजपिष्येताम् अजपिष्यन्त परो जजाप/जजप जेपिव / जेपिम जेपे जेपिवहे जेपिमहे जेपिथ जेपथुः जेप जेपिषे जेपाथे जेपिध्वे जजाप जेपतुः जेपुःजेपे जेपाते जेपिरे अद्य अजापीत् अजापिष्टाम् अजापिषुः / अजपिषि अजपिष्वहि अजपिष्महि 1 अजपीत् अजपिष्टाम् अजपिषुः 2 अजपिष्ठाः अजपिषाथाम् अजपिध्वम् अजापि अजपिषाताम् अजपिषत आशीजप्यासम् जप्यास्व जप्यास्म जपिषीय जपिषीवहि जपिषीमहि जप्याः जप्यास्तम् जप्यास्त जपिषीष्ठाः जपिषीयास्थाम् जपिषीध्वम् जप्यात जप्यास्ताम् जप्यासुः जपिषीष्ट जपिषीयास्ताम् जपिषीरन् 2388