________________ सेट कर्मणि धातु. 13 व. चरामि चरसि चरति कर्तरि चर् - चरर्बु, फरवू चरावः चरामः चरथः चरथ चरः चरन्ति चर्ये चर्यसे चर्यते चर्यावहे चर्येथे चर्येते चर्यामहे चर्यध्वे चर्यन्ते ह्य. अचरम् अचर: अचरत् अचराव अचरतम् अचरताम् अचराम अचरत अचरन् चर्ये अचर्यथाः अचर्यत अचर्यावहि अचर्येथाम् अचर्येताम् अचर्यामहि अचर्यध्वम् अचर्यन्त वि. चर्येय चर्येमहि चरेयम् चरे: चरेत् चरेव चरेतम् चरेताम् चरेम चरेत चरेयुः चर्येथाः चर्येवहि चर्येयाथाम् चर्येयाताम् चर्यध्वम् चर्येत चर्येरन् आ. चराणि चर चराव चरतम चरताम् चराम चरत चर्यावहै चर्येथाम् चरतु चर्यस्व चर्यताम् चरन्तु चर्येताम् चर्यामहै चर्यध्वम् चर्यन्ताम् चरितास्महे चरिताध्ये चरितारः श्व चरितास्मि चरितास्वः चरितास्मः चरितासि चरितास्थः चरितास्थ चरिता चरितारौ चरितारः चरिताहे चरितासे चरिता चरितास्वहे चरितासाथे चरितारौ भवि चरिष्यामि चरिष्यावः चरिष्यामः चरिष्ये चरिष्यसि चरिष्यथः चरिष्यथ चरिष्यसे चरिष्यति चरिष्यतः चरिष्यन्ति चरिष्यते चरिष्यावहे चरिष्येथे चरिष्येते चरिष्यामहे चरिष्यध्वे चरिष्यन्ते क्रि अचरिष्यम् अचरिष्याव अचरिष्याम अचरिष्ये अचरिष्यावहि / अचरिष्यः अचरिष्यतम अचरिष्यत / अचरिष्यथाः अचरिष्येथाम अचरिष्यत् अचरिष्यताम् अचरिष्यन् आर्चिष्यत अचरिष्येताम् अचरिष्यामहि अचरिष्यध्वम् अचरिष्यन्त परो चचार/चचर चेरिव चेरिथ चेरथुः चचार चेरतुः चेरिम चेर चेरू: चेरिषे चेरिवहे चेराथे चेराते चेरिमहे चेरिध्वे चेरिरे अद्य अचारिषम 1 अचारीः अचारीत् अचारिष्व अचारिष्म अचरिषि अचरिष्वहि अचारिष्टम् अचारिष्ट अचरिष्ठाः अचरिषाथाम् / अचारिष्टाम् अचारिषुः अचारि अचरिषाताम् / अचरिष्महि अचरिध्वम् अचरिषत आशी चर्यासम् चर्याः चर्यात् चर्यास्व चर्यास्म चर्यास्तम् चर्यास्त चर्यास्ताम् चर्यासुः चरिषीय चरिषीवहि चरिषीष्ठाः चरिषीयास्थाम् चरिषीष्ट चरिषीयास्ताम् चरिषीमहि चरिषीध्वम् चरिषीरन्