________________ कर्मणि कर्तरि धातु. 14 जीव् -आजीविका चलाववी व. जीवामि जीवावः जीवामः जीवसि जीवथः जीवथ / जीवति जीवतः जीवन्ति जीव्ये जीव्यसे जीव्यते जीव्यावहे जीव्येथे जीव्येते जीव्यामहे जीव्यध्वे जीव्यन्ते ह्य. अजीवम् अजीव: अजीवत् अजीवाव अजीवतम् अजीवताम् अजीवाम अजीवत अजीवन् अजीव्यये अजीव्यावहि अजीव्यथाः अजीव्येथाम् अजीव्यत अजीव्येताम् अजीव्यामहि अजीव्यध्वम् अजीव्यन्त वि. जीवेयम् जीवेव जीवेम जीव्येय जीव्येवहि जीव्येमहि जीवेः जीवेतम् जीवेत जीव्येथाः जीव्येयाथाम् जीव्येध्वम् जीवेत् जीवेताम् जीवेयुः जीव्येत जीव्येयाताम्। जीव्येरन् आ. जीवानि जीवाव जीवाम जीव्यै जीव्यावहै जीव्यामहै जीव जीवतम् जीवत जीव्यस्व जीव्येथाम् जीव्यध्वम् जीवतु जीवताम् जीवन्तु जीव्यताम् जीव्येताम् जीव्यन्ताम् श्व जीवितास्मि जीवितास्वः जीवितास्मः जीविताहे जीवितास्वहे जीवितास्महे जीवितासि जीवितास्थः जीवितास्थ जीवितासे जीवितासाथे जीविताध्ये जीविता जीवितारौ जीवितारः जीविता जीवितारौ जीवितारः भवि जीविष्यामि जीविष्याव: जीविष्यामः जीविष्ये जीविष्यावहे जीविष्यसि जीविष्यथः जीविष्यथ जीविष्यसे जीविष्येथे जीविष्यति जीविष्यतः जीविष्यन्ति जीविष्यते जीविष्येते जीविष्यामहे जीविष्यध्वे जीविष्यन्ते क्रि अजीविष्यम् अजीविष्याव अजीविष्याम अजीविष्ये अजीविष्यावहि अजीविष्यामहि अजीविष्यः अजीविष्यतम् अजीविष्यत अजीविष्यथाः अजीविष्येथाम् अजीविष्यध्वम् अजीविष्यत् अजीविष्यताम् अजीविष्यन् अजीविष्यत अजीविष्येताम् अजीविष्यन्त TIT BU NE BI BITI परो जिजीव जिजीविव जिजीविम जिजीवे जिजीविवहे जिजीविमहे जिजीविथ जिजीवथः जिजीव जिजीविषे जिजीवाथे। जिजीविध्वे जिजीव जिजीवतुः जिजीवुः जिजीवे जिजीवाते जिजीविरे main अद्य अजीविषम् अजीविष्व अजीविष्म अजीविषि अजीविष्वहि अजीविष्महि 1 अजीवीः अजीविष्टम् अजीविष्ट अजीविष्ठाः अजीविषाथाम् अजीविध्वम् अजीवीत् अजीविष्टाम् अजीविषुः अजीवि अजीविषाताम् अजीविषत आशी जीव्यासम् जीव्यास्व जीव्यास्म जीविषीय जीविषीवहि जीविषीमहि जीव्याः जीव्यास्तम् जीव्यास्त जीविषीष्ठाः जीविषीयास्थाम् जीविषीध्वम् जीव्यात् जीव्यास्ताम् जीव्यासुः जीविषीष्ट जीविषीयास्ताम् जीविषीरन् 34