________________ ___सेट कर्मणि कर्तरि धातु. 12 चल् -चालवू व. चलामि चलावः चलसि चलथः चलति चलतः चलामःचल्ये चलथ चल्यसे चलन्ति चल्यते चल्यावहे चल्येथे चल्येते चल्यामहे चल्यध्वे चल्यन्ते ह्य. अचलम अचलः अचलत् अचलाव अचलतम् अचलताम् अचलत अचल्ये अचल्यावहि / अचल्यथाः अचल्येथाम् अचल्यत अचल्येताम् अचल्यामहि अचल्यध्वम् अचल्यन्त वि. चलेयम् चले: चलेत् चलेव चलेतम् चलेताम् चलेम चलेत चलेयुः चल्येय चल्येथाः चल्येत चल्येवहि चल्येयाथाम् चल्येयाताम् चल्येमहि चल्यध्वम् चल्येरन् चल्यामहै आ. चलानि चल चलतु चलाव चलतम चलताम् चलाम चलत चलन्तु चल्यै चल्यस्व चल्यताम् चल्यावहै चल्येथाम् चल्येताम् चल्यध्वम् चल्यन्ताम् श्व चलितास्मि चलितास्वः चलितास्मः चलिताहे चलितास्वहे चलितासि चलितास्थः चलितास्थ चलितासे चलितासाथे / चलिता चलितारौ चलितारः चलिता चलितारौ चलितास्महे चलिताध्वे चलितार: भवि चलिष्यामि चलिष्यावः चलिष्यामः चलिष्ये चलिष्यावहे चलिष्यः चलिष्यथः चलिष्यथ चलिष्यसे चलिष्येथे चलिष्यति चलिष्यतः चलिष्यन्ति चलिष्यते चलिष्येते चलिष्यामहे चलिष्यध्वे चलिष्यन्ते क्रि अचलिष्यम् अचलिष्याव अचलिष्याम अचलिष्ये अचलिष्यावहि अचलिष्यामहि अचलिष्यः अचलिष्यतम् अचलिष्यत अचलिष्यथाः अचलिष्येथाम् अचलिष्यध्वम् अचलिष्यत् अचलिष्यताम् अचलिष्यन् अचलिष्यत अचलिष्येताम् अचलिष्यन्त परो चचाल/चचल चेलिव चेलिमचेले चेलिवहे चेलिमहे चेलिथ चेलथुः चेलचेलिषे चेलाथे चेलिध्वे ___चचाल चेलतुः चेलुः चेले चेलाते चेलिरे अद्य अचालिषम् अचालिष्व अचालिष्म अचलिषि अचलिष्वहि अचलिष्महि 2 अचालीः अचालिष्टम् अचालिष्ट अचलिष्ठाः अचलिषाथाम् अचलिध्वम् अचालीत् अचालिष्टाम् अचालिषुः अचालि अचलिषाताम् अचलिषत आशी चल्यासम् चल्यास्व चल्यास्म चलिषीय चलिषीवहि चलिषीमहि चल्याः चल्यास्तम् चल्यास्त चलिषीष्ठाः चलिषीयास्थाम चलिषीध्वम् चल्यात् चल्यास्ताम् चल्यासुः चलिषीष्ट चलिषीयास्ताम् चलिषीरन् 321