________________ कर्मणि धातु. 11 व. अर्चामि अर्चसि अर्चति कर्तरि अर्च् - पूजा करवी अर्चावः अर्चाम: अर्चथः अर्चथ अर्चतः अर्चन्ति अर्घ्य अय॑से अावहे अWथे अर्येते अर्ध्यामहे अर्यध्वे अर्च्यन्ते अर्च्यते ह्य. आर्ये आर्चम् आर्च: आर्चत् आर्चाव आर्चतम् आर्चताम् आर्चाम आर्चत आर्चन् आय॑थाः आर्च्यत आर्ध्यावहि आर्येथाम् आर्येताम् आया॑महि आर्यध्वम् आर्च्यन्त वि. अर्चेयम अर्चः अर्चेत् अर्चेव अर्चेतम् अर्चेताम् अर्चेम अर्चेत अर्चेयुः अर्येय अर्घ्यथाः अर्येत अयॆवहि अय॑याथाम् अर्येयाताम् अय॑महि अWध्वम् अर्येरन् अर्ध्यामहै अर्यध्वम् अय॑न्ताम् आ. अर्चानि अर्चाव अर्चाम अच्यै अर्ध्यावहै अर्च अर्चतम् अर्चत / अय॑स्व अर्येथाम् अर्चतु अर्चताम् अर्चन्तु अय॑ताम् अर्येताम् श्व अर्चितास्मि अर्चितास्वः अर्चितास्मः अर्चिताहे अर्चितास्वहे अर्चितासि अर्चितास्थः अर्चितास्थ अर्चितासे अर्चितासाथे अर्चिता अर्चितारौ अर्चितारः / अर्चिता अर्चितारौ an api uji mi mi mi jpa 1jt nji 132 अर्चितास्महे अर्चिताध्वे अर्चितारः अर्चिष्यामि अर्चिष्यावः अर्चिष्यामः अर्चिष्ये अर्चिष्यावहे अर्चिष्यसि अर्चिष्यथः अर्चिष्यथ / अर्चिष्यसे अर्चिष्येथे अर्चिष्यति अर्चिष्यतः अर्चिष्यन्ति अर्चिष्यते अर्चिष्येते अर्चिष्यामहे अर्चिष्यध्वे अर्चिष्यन्ते क्रि आर्चिष्यम् आर्चिष्याव आर्चिष्याम आर्चिष्ये आर्चिष्यावहि आर्चिष्यः आर्चिष्यतम् आर्चिष्यत आर्चिष्यथाः आर्चिष्येथाम् / आर्चिष्यत् आर्चिष्यताम् आर्चिष्यन् आर्चिष्यत आर्चिष्येताम् आर्चिष्यामहि आर्चिष्यध्वम् आर्चिष्यन्त परो आनर्च आनर्चिथ आनर्च आनर्चिव आनर्चिम आनर्चथः आनर्च। आनर्चतुः आनचुः आनर्चे आनर्चिषे आनर्च आनर्चिवहे आन थे आनर्चाते आनर्चिमहे आनर्चिध्वे आनचिरे | आर्चिषि अद्य आर्चिषम् आर्चिष्व आर्चिष्म आर्चिष्वहि आर्चिष्महि 1 आर्चीः आर्चिष्टम् आर्चिष्ट आर्चिष्ठाः आर्चिषाथाम् आर्चिध्वम् आर्चीत् आर्चिष्टाम् आर्चिषुः | आर्चि आर्चिषाताम् आर्चिषत आशी अर्ध्यासम् अास्व अास्म अर्चिषीय अर्चिषीवहि। अर्चिषीमहि अाः अास्तम् अर्यास्त अर्चिषीष्ठाः अर्चिषीयास्थाम् अर्चिषीध्वम् अात् अर्यास्ताम् अासुः अर्चिषीष्ट अर्चिषीयास्ताम् अर्चिषीरन् 131