________________ कर्मणि कर्तरि वद् - बोलवू धातु. 5 वदावः वदसि वदामः वदथ वदन्ति उद्ये उद्यसे उद्यते उद्यावहे उद्येथे उद्येते उद्यामहे उद्यध्वे उद्यन्ते वदति वदतः MAA अवदम् अवदः अवदत् अवदाव अवदाम अवदतम् अवदत अवदताम् अवदन् औद्ये औद्यथाः औद्यत औद्यावहि औद्येथाम औद्येताम् औद्यामहि औद्यध्वम औद्यन्त वदेयम् वदे: वदेव वदेतम् वदेताम् वदेम वदेत वदेयुः उद्येय उद्येवहि उद्येमहि उद्येथाः उद्येयाथाम् उद्यध्वम् उद्येत उद्येयाताम् उद्येरन् वदेत् वदानि वद वदाव वदतम वदताम् वदाम वदत वदन्तु उद्यै उद्यस्व उद्यताम् उद्यावहै उद्येथाम उद्येताम् उद्यामहै उद्यध्वम् उद्यन्ताम् वदतु श्व वदितास्मि वदितास्वः वदितास्मः / वदिताहे वदितास्वहे वदितास्महे वदितासि वदितास्थः वदितास्थ वदितासे वदितासाथे वदिताध्वे वदिता वदितारौ वदितारः वदिता वदितारौ वदितारः भवि वदिष्यामि वदिष्यावः वदिष्यामः वदिष्ये वदिष्यावहे वदिष्यामहे वदिष्यति वदिष्यतः वदिष्यन्ति वदिष्यते वदिष्येते वदिष्यन्ते क्रि अवदिष्यम् अवदिष्याव अवदिष्याम अवदिष्ये अवदिष्यावहि अवदिष्यामहि अवदिष्यः अवदिष्यतम् अवदिष्यत अवदिष्यथाः अवदिष्येथाम् अवदिष्यध्वम् अवदिष्यत् अवदिष्यतामअवदिष्यन् अवदिष्यत अवदिष्येताम् अवदिष्यन्त परो उवाद/उवद ऊदिव ऊदिम ऊदे. ऊदिवहे ऊदिमहे उवदिथ ऊदथुः ऊद ऊदिषे ऊदाथे ऊदिध्वे उवाद ऊदतुः ऊदुः / ऊदे ऊदाते ऊदिरे अद्य अवादिषम् अवादिष्व अवादिष्म अवदिषि अवदिष्वहि अवदिष्महि 1 अवादीः अवादिष्टम् अवादिष्ट अवदिष्ठाः अवदिषाथाम् अवदिध्वम् अवादीत् अवादिष्टाम् अवादिषुः अवादि अवदिषाताम् अवदिषत आशी उद्यासम् उद्यास्व उद्यास्म वदिषीय वदिषीवहि वदिषीमहि उद्याः उद्यास्तम् उद्यास्त वदिषीष्ठाः वदिषीयास्थाम् वदिषीध्वम् उद्यात् उद्यास्ताम् उद्यासुः वदिषीष्ट वदिषीयास्ताम् वदिषीरन् 125