________________ कर्मणि कर्तरि धातु. 6 वस् - वसवू/रहेQ व. वसामि वसावः वसामः वससि वसथः वसथ वसति वसतः वसन्ति उष्ये उष्यसे उष्यते उष्यावहे उष्येथे उष्येते उष्यामहे उष्यध्वे उष्यन्ते ह्य. अवसम् अवसाव अवसः अवसतम् अवसत् अवसताम् अवसाम अवसत अवसन् औष्ये औष्यथाः औष्यत औष्यावहि औष्येथाम् औष्येताम् औष्यामहि औष्यध्वम् औष्यन्त वि. वसेयम् वसे: वसेत् वसेव वसेतम् वसेताम् वसेम वसेत वसेयुः उष्येय उष्येवहि उष्येमहि उष्येथाः उष्येयाथाम् उष्येध्वम् उष्येत उष्येयाताम् उष्येरन् आ. वसानि वसाव वस वसतम वसतु वसताम् वसाम वसत वसन्तु उष्य उष्यावहै उष्यस्व उष्येथाम उष्यताम् उष्येताम् उष्यामहै उष्यध्वम् उष्यन्ताम् श्व वस्तास्मि वस्तास्वः / वस्तास्मः वस्तासि वस्तास्थः वस्तास्थ वस्ता वस्तारौ वस्तारः वस्ताहे वस्तास्वहे वस्तास्महे वस्तासे वस्तासाथे वस्तावे वस्ता वस्तारौ वस्तारः भवि वत्स्यामि वत्स्यावः वत्स्यामः वत्स्यसि वत्स्यथः वत्स्यथ वत्स्यति वत्स्यतः वत्स्यन्ति वत्स्ये वत्स्यावहे वत्स्यामहे वत्स्यसे वत्स्येथे वत्स्यध्वे वत्स्यते वत्स्येते वत्स्यन्ते क्रि अवत्स्यम् अवत्स्याव अवत्स्याम अवत्स्यः अवत्स्यतम् अवत्स्यत अवत्स्यत् अवत्स्यताम् अवत्स्यन् अवत्स्ये अवत्स्यावहि अवत्स्यामहि अवत्स्यथाः अवत्स्येथाम् अवत्स्यध्वम् अवत्स्यत अवत्स्येताम् अवत्स्यन्त परो उवास/उवस ऊषिव ऊषिम उवस्थ/उवसिथ ऊषथुः ऊष उवास ऊषतुः ऊषुः ऊषे ऊषिषे ऊषे ऊषिवहे ऊषार्थ ऊषाते ऊषिध्वे ऊषिरे अद्य अवात्सम् अवात्स्व अवात्स्म 2 अवात्सीः अवात्तम् / अवात्त अवात्सीत् अवात्ताम् अवात्सुः अवत्सि अवत्स्वहि अवत्स्महि अवस्थाः अवत्साथाम् अवद्ध्वम् अवासि अवत्साताम् अवत्सत वत्सीय वत्सीवहि वत्सीमहि वत्सीष्ठाः वत्सीयास्थाम वत्सीध्वम् वत्सीष्ट वत्सीयास्ताम् वत्सीरन् आशी उष्यासम् उष्यास्व उष्यास्म उष्याः उष्यास्तम् उष्यास्त उष्यात उष्यास्ताम् उष्यासुः 126