________________ सेट् कर्मणि कर्तरि धातु. 4 रक्ष् - रक्षण कर व. रक्षामि रक्षाव: रक्षाम: रक्षथः रक्षथ रक्षति रक्षतः रक्षन्ति रक्ष्ये रक्ष्यसे रक्ष्यते रक्ष्यावहे रक्ष्येथे रक्ष्येते रक्ष्यामहे रक्ष्यध्ये रक्ष्यन्ते ह्य. अरक्षम् अरक्षः अरक्षत् अरक्षाव अरक्षतम् अरक्षताम् अरक्षाम अरक्षत अरक्षन् अरक्ष्ये अरक्ष्यथाः अरक्ष्यत अरक्ष्यावहि अरक्ष्यामहि अरक्ष्येथाम् अरक्ष्यध्वम् अरक्ष्येताम् अरक्ष्यन्त रक्षेः रक्ष्येय रक्ष्येथाः रक्ष्येत रक्ष्येवहि रक्ष्येमहि रक्ष्येयाथाम् रक्ष्येध्वम् रक्ष्येयाताम् रक्ष्येरन् रक्ष्य रक्ष्यस्व रक्ष्यताम् रक्ष्यावहै रक्ष्येथाम् रक्ष्येताम् रक्ष्यामहै रक्ष्यध्वम् रक्ष्यन्ताम् रक्षेयम् रक्षेव रक्षेम रक्षेतम् रक्षेत ____ रक्षेत् रक्षेताम् रक्षेयुः आ. रक्षानि रक्षाव रक्षाम रक्ष रक्षतम् रक्षत रक्षतु रक्षताम् रक्षन्तु श्व रक्षितास्मि रक्षितास्वः रक्षितास्मः रक्षितासि रक्षितास्थः रक्षितास्थ रक्षिता रक्षितारौ रक्षितारः भवि रक्षिष्यामि रक्षिष्याव: रक्षिष्यामः रक्षिष्यसि रक्षिष्यथः रक्षिष्यथ रक्षिष्यति रक्षिष्यतः रक्षिष्यन्ति रक्षिताहे रक्षितास्वहे रक्षितास्महे / रक्षितासे रक्षितासाथे रक्षिताध्वे रक्षिता रक्षितारौ रक्षितारः रक्षिष्ये रक्षिष्यावहे रक्षिष्यामहे रक्षिष्यसे रक्षिष्येथे रक्षिष्यध्ये रक्षिष्यते रक्षिष्येते रक्षिष्यन्ते क्रि अरक्षिष्यम् अरक्षिष्याव अरक्षिष्याम: अरक्षिष्ये अरक्षिष्यावहि अरक्षिष्यामहि अरक्षिष्यः अरक्षिष्यतम् अरक्षिष्यत / अरक्षिष्यथाः अरक्षिष्येथाम् अरक्षिष्यध्वम् अरक्षिष्यत् अरक्षिष्यताम् अरक्षिष्यन् अरक्षिष्यत अरक्षिष्येताम् अरक्षिष्यन्त परो ररक्ष ररक्षिव ररक्षिम ररक्षे ररक्षिवहे ररक्षिमहे ररक्षिथ ररक्षथः ररक्ष ररक्षिषे ररक्षाथे ररक्षिध्वे ररक्ष ररक्षतुः रक्षुः ररक्षे रक्षाते ररक्षिरे अद्य अरक्षिषम् अरक्षिष्व अरक्षिष्म अरक्षिषि अरक्षिष्वहि अरक्षिष्महि 1 अरक्षीः अरक्षिष्टम् अरक्षिष्ट अरक्षिष्ठाः अरक्षिषाथाम् अरक्षिध्वम् अरक्षीत् अरक्षिष्टाम् अरक्षिषुः अरक्षि अरक्षिषाताम् अरक्षिषत आशी रक्ष्यासम् रक्ष्यास्व रक्ष्यास्म रक्षिषीय रक्षिषीवहि रक्षिषीमहि रक्ष्याः रक्ष्यास्तम् रक्ष्यास्त रक्षिषीष्ठा: रक्षिषीयास्थाम् रक्षिषीध्वम् रक्ष्यात् रक्ष्यास्ताम् रक्ष्यासुः रक्षिषीष्ट रक्षिषीयास्ताम् रक्षिषीरन 1241