________________ w कर्मणि धातु. 3 व. पतामि पतसि पतति कर्तरि पत् - पडवू, पताव पतथः पततः व पतामः पतथ पतन्ति पत्यसे / पत्यते पत्यावहे पत्येथे पत्येते पत्यामहे पत्यध्वे पत्यन्ते अपतम अपत: अपताव अपताम अपततम् अपतत अपतताम् अपतन् अपत्ये अपत्यावहि अपत्यामहि अपत्यथाः अपत्येथाम् अपत्यध्वम् अपत्यत अपत्येताम् / अपत्यन्त अपतत् पतेः पतेत् पतेव पतेतम् पतेताम् पतेम पतेत पतेयुः पत्येय पत्येथाः पत्येत पत्येवहि पत्येमहि पत्येयाथाम् पत्येध्वम् पत्येयाताम् पत्येरन् आ. पतानि पत पततु पताव पततम पतताम् पताम पतत पतन्तु पत्यै पत्यावहै पत्यस्व पत्येथाम् पत्यताम् पत्येताम् पत्यामहै पत्यध्वम् पत्यन्ताम् श्व पतितास्मि पतितास्वः पतितास्मः पतितासि पतितास्थः पतितास्थ पतिता पतितारौ पतितारः पतिताहे पतितास्वहे पतितास्महे पतितासे पतितासाथे पतिताध्वे पतिता पतितारौ पतितारः भवि पतिष्यामि पतिष्यावः पतिष्यामः पतिष्ये पतिष्यावहे पतिष्यामहे पतिष्यसि पतिष्यथ: पतिष्यथ पतिष्यसे पतिष्येथे पतिष्यध्वे पतिष्यति पतिष्यतः पतिष्यन्ति पतिष्यते पतिष्येते पतिष्यन्ते क्रि अपतिष्यम् अपतिष्याव अपतिष्यामः अपतिष्ये अपतिष्यावहि अपतिष्यामहि अपतिष्यः अपतिष्यतम् अपतिष्यत अपतिष्यथाः अपतिष्येथाम् अपतिष्यध्वम् अपतिष्यत् अपतिष्यतामअपतिष्यन् अपतिष्यत अपतिष्येताम् अपतिष्यन्त पपात/पपतपेतिव पेतिथ पेतथुः पपात पेतिम पेत पेतुः पेते पेतिषे पेतिवहे पेताथे पेताते ul ill sko titil. पेतिमहे पेतिध्वे पेतिरे पेततुः पेते अद्य अपप्तम अपप्तः अपप्तत् अपप्ताव अपप्ताम: अपतिषि अपतिष्वहि अपतिष्महि अपप्ततम् अपप्तत अपतिष्ठाः अपतिषाथाम अपतिध्वम अपप्तताम् अपप्तन् अपाति अपतिषाताम् अपतिषत पत्यास्व पत्यास्म / पतिषीय पतिषीवहि पतिषीमहि पत्यास्तम पत्यास्त पतिषीष्ठाः पतिषीयास्थाम् पतिषीध्वम् पत्यास्ताम् पत्यासुः / पतिषीष्ट पतिषीयास्ताम् पतिषीरन् आशी पत्यासम् पत्याः पत्यात् 23