________________ सेट कर्मणि कर्तरि धातु. 2 पठ् - भणq/पठन करवू व. पठामि पठावः पठामः पठसि पठथः पठथ पठति पठतः पठन्ति पठ्ये पठ्यसे पठ्यते पठ्यावहे पन्येथे पठ्येते पठ्यामहे पठ्यध्वे पठ्यन्ते ह्य. अपतम् आ : 6. त् अपठाव / अपठतम् अपठताम् अपठाम अपठत अपठन् अपठ्ये अपठ्यावहि अपठ्यामहि अपठ्यथाः अपठ्येथाम् अपठ्यध्वम् अपठ्यत अपठ्येताम् अपठ्यन्त पठ्येय पठ्येवहि पश्येमहि पठ्येथाः पठ्येयाथाम् पठ्यध्वम् पठ्येत पठ्येयाताम् पश्येरन् वि. पठेयम पठे: पतेत् आ. पठानि पठ पठतु पठेव पठेतम पठेताम् पठाव पठतम् पठताम् पठेम पठेत पठेयुः पठाम पठत पठन्तु पठ्यै पठ्यावहै पठ्यस्व पठ्येथाम् पठ्यताम् पठ्येताम् पठ्यामहै पठ्यध्वम् पठ्यन्ताम् श्व पठितास्मि पठितास्वः पठितास्मः पठितासि पठितास्थः पठितास्थ पठिता पठितारौ पठितारः पठिताहे पठितास्वहे पठितास्महे पठितासे पठितासाथे पठिताध्वे पठिता पठितारौ पठितारः भवि पठिष्यामि पठिष्यावः पठिष्यामः पठिष्यसि पठिष्यथः पठिष्यथ पठिष्यति पठिष्यतः पठिष्यन्ति 11111 पठिष्ये पठिष्यावहे पठिष्यामहे पठिष्यसे पठिष्येथे पठिष्यध्वे पठिष्यते पठिष्येते पठिष्यन्ते क्रि अपठिष्यम् अपठिष्याव अपठिष्याम अपठिष्ये अपठिष्यावहि अपठिष्यामहि अपठिष्यः अपठिष्यतम् अपठिष्यत अपठिष्यथाः अपठिष्येथाम् अपठिष्यध्वम् अपठिष्यत् अपठिष्यताम्अपठिष्यन् अपठिष्यत अपठिष्येताम् अपठिष्यन् परो पपाठ/पपठ पेठिव पेठिम पेठे पेठिवहे पेठिमहे पेठिथ पेठथुः पेठ पेठिषे पेठाथे पेठिध्वे पपाठ पेठतुः पेतुः पेठे पेठाते पेठिरे अद्य अपाठीत् अपाठिष्टाम् अपाठिषुः। अपठिषि अपठिष्वहि अपठिष्महि 1 अपठीत् अपठिष्टाम् अपठिषुः 22 अपठिष्ठाः अपठिषाथाम् अपठिध्वम् अपाठि अपठिषाताम् अपठिषत आशी पठ्यासम् पठ्यास्व पठ्यास्म पठिषीय पठिषीवहि पठिषीमहि पठ्याः पठ्यास्तम् पठ्यास्त पठिषीष्ठाः पठिषीयास्थाम् पठिषीध्वम् पठ्यात् पठ्यास्ताम् पठ्यासुः पठिषीष्ट पठिषीयास्ताम् पठिषीरन् 1 1221