________________ आनट कर्मणि कर्तरि धातु. 154 घस् - खाएं व. घसामि घसावः घसथः घसति घसतः घससि घसामः घसथ घसन्ति घस्ये घस्यसे घस्यते घस्यावहे घस्येथे घस्येते घस्यामहे घस्यध्वे घस्यन्ते ___ अघसम् अघसः अघसत् अघसाव अघसाम अघस्ये अघस्यावहि अघस्यामहि अघसतम् अघसत अघस्यथाः अघस्येथाम् / अघस्यध्वम् अघसताम् अघसन् अघस्यत अघस्येताम् अघस्यन्त वि. घसेयम् घसेः घसेत् घसेव घसेतम् घसेताम् घसेमघस्येय घस्येवहि घस्येमहि घसेत घस्येथाः घस्येयाथाम् घस्यध्वम् घसेयुः घस्येत घस्येयाताम् घस्येरन् प्रौ आ. घसानि घस घसतु घसाव घसतम् घसताम् घसाम घस्यावहै घसत घस्यस्व घस्येथाम् घसन्तु घिस्यताम् घस्येताम् घस्यामहै घस्यध्वम् घस्यन्ताम् श्व. घस्तास्मि घस्तासि घस्ता घस्तास्वः ___ घस्तास्मः घस्ताहे घस्तास्वहे / घस्तास्महे घस्तास्थः घस्तास्थ घस्तासे घस्तासाथे घस्तावे घस्तारौ घस्तारः घस्ता घस्तारौ घस्तारः भवि. घत्स्यामि घत्स्यसि घत्स्यति घत्स्यावः घत्स्यथः घत्स्यतः घत्स्यामः घत्स्यावहे घत्स्यथ घत्स्यसे घत्स्येथे घत्स्यन्ति घत्स्यते घत्स्येते घत्स्यामहे घत्स्यध्वे घत्स्यन्ते क्रि. अघत्स्यम् अघत्स्यः अघत्स्यत् अघत्स्याव अघत्स्याम अघत्स्ये अघत्स्यावहि अघत्स्यामहि अघत्स्यतम् अघत्स्यत अघत्स्यथाः अघत्स्येथाम् अघत्स्यध्वम् अघत्स्यताम् अघत्स्यन्त अघत्स्यत अघत्स्येताम् अघत्स्यन्त परो. जघास/जघस जक्षिव जक्षिमजले जघसिथ/जघस्थ जक्षथुः जक्षजक्षिषे जघास जक्षतुः जक्षुः जक्षे जक्षिवहे जमाथे जक्षाते Tom 111 111 Hit ||| 11 जक्षिमहे जक्षिध्वे जक्षिरे अद्य. अघसम् 3 अघसः अघसत् अघसाव अघसाम अघत्सि अघत्स्वहि अघत्स्महि अघसतम् अघसत अघत्थाः अघत्साथाम् अघद्ध्वम् अघसताम् अघसन् अघासि अघत्साताम् अघत्सत आशी. घस्यासम् घस्याः घस्यात् घस्यास्व घस्यास्म घत्सीय घत्सीवहि घत्सीमहि घस्यास्तम् घस्यास्त घत्सीष्ठाः घत्सीयास्थाम् घत्सीध्वम् घस्यास्ताम् घस्यासुः घत्सीष्ट घत्सीयास्ताम् घत्सीरन् 174