________________ कर्तरि धातु. 155 स्खल - स्खलित कर, व. स्खलामि स्खलावः स्खलामः स्खलसि स्खलथः स्खलति स्खलतः स्खलन्ति स्खल्ये स्खल्यावहे स्खल्यामहे स्खल्यसे स्खल्येथे स्खल्यध्वे स्खल्यते स्खल्येते स्खल्यन्ते ह्य. अस्खलम् अस्खलः अस्खलत् अस्खलाव अस्खलाम अस्खलतम् अस्खलत अस्खलताम् अस्खलन् अस्खल्ये अस्खल्यावहि अस्खल्यामहि अस्खल्यथाः अस्खल्येथाम् अस्खल्यध्वम् अस्खल्यत अस्खल्येताम् अस्खल्यन्त वि. स्खलेयम् स्खले: स्खलेत् स्खलेव स्खलेतम् स्खलेताम् स्खलेम स्खलेत स्खलेयुः स्खल्येय स्खल्येवहि स्खल्येमहि स्खल्येथाः स्खल्येयाथाम् स्खल्येध्वम् स्खल्येत स्खल्येयाताम् स्खल्येरन् आ. स्खलानि स्खल स्खलतु स्खलाव स्खलतम् स्खलताम् स्खलाम स्खलत स्खलन्तु स्खल्यै स्खल्या स्खल्यावहै स्खल्यस्व स्खल्येथाम् स्खल्यध्वम् स्खल्यताम् स्खल्येताम् स्खल्यन्ताम् श्व स्खलितास्मि स्खलितास्वः स्खलितास्मः स्खलितासि स्खलितास्थः स्खलितास्थ स्खलिता स्खलितारौ स्खलितारः स्खलिताहे स्खलितास्वहे स्खलितास्महे स्खलितासे स्खलितासाथे स्खलिताध्वे स्खलिता स्खलितारौ स्खलितारः भवि स्खलिष्यामि स्खलिष्यावः स्खलिष्यामः स्खलिष्ये स्खलिष्यावहे स्खलिष्यामहे स्खलिष्यसि स्खलिष्यथः स्खलिष्यथ स्खलिष्यसे स्खलिष्येथे स्खलिष्यध्वे स्खलिष्यति स्खलिष्यतः स्खलिष्यन्ति / स्खलिष्यते स्खलिष्येते स्खलिष्यन्ते क्रि अस्खलिष्यम् अस्खलिष्याव अस्खलिष्याम अस्खलिष्ये अस्खलिष्यावहि अस्खलिष्यामहि अस्खलिष्यः अस्खलिष्यतम् अस्खलिष्यत अस्खलिष्यथाः अस्खलिष्ये अस्खलिष्यध्वम् अस्खलिष्यत् अस्खलिष्यताम् अस्खलिष्यन्त अस्खलिष्यत अस्खलिष्ये अस्खलिष्यन्त परो चस्खाल/चस्खल चस्खलिव चस्खलिम / चस्खले चस्खलिवहे चस्खलिमहे चस्खलिथ चस्खलथुः चस्खल / चस्खलिषे चस्खलाथे चस्खलिध्वे चस्खाल चस्खलतुः चस्खलुः / चस्खले चस्खलाते चस्खलिरे अद्य अस्खलिषम् अस्खलिष्व अस्खलिष्म / अस्खलिषि अस्खलिष्वहि अस्खलिष्महि 1 अस्खलीः अस्खलिष्टम् अस्खलिष्ट / अस्खलिष्ठाः अस्खलिषाथाम् अस्खलिध्वम् अस्खलीत् अस्खलिष्टाम् अस्खलिषुः / अस्खलि अस्खलिषाताम् अस्खलिषत आशी स्खल्यासम् स्खल्यास्व स्खल्यास्म स्खलिषीय स्खलिषीवहि स्खलिषीमहि स्खल्याः स्खल्यास्तम् स्खल्यास्त स्खलिषीष्ठाः स्खलिषीयास्थाम् स्खलिषीध्वम् स्खल्यात् स्खल्यास्ताम् स्खल्यासुः स्खलिषीष्ट स्खलिषीयास्ताम स्खलिषीरन 175