________________ कर्मणि कर्तरि धातु. 153 नाथ् - प्रार्थना करवी व. नाथामि नाथावः नाथामः नाथसि नाथथः नाथथ नाथति नाथतः नाथन्ति नाथ्ये नाथ्यसे नाथ्यते नाथ्यावहे नाथ्येथे नाथ्येते नाथ्यामहे नाथ्यध्वे नाथ्यन्ते ह्य. अनाथम अनाथः अनाथत् अनाथाव अनाथतम् अनाथताम् अनाथाम अनाथत अनाथन अनाथ्ये अनाथ्यथाः अनाथ्यत अनाथ्यावहि अनाथ्येथाम् अनाथ्येताम् अनाथ्यामहि अनाथ्यध्वम् अनाथ्यन्त नाथ्येय वि. नाथेयम् नाथे: नाथेत् नाथेव नाथेतम् नार्थताम् नाथेम नाथेत नाथेयुः नाथ्येथाः नाथ्येवहि नाथ्येयाथाम् नाथ्येयाताम् नाथ्येमहि नाथ्येध्वम् नाथ्येरन् नाथ्येत आ. नाथानि नाथ नाथतु नाथाव नाथतम् नाथताम् नाथाम नाथत नाथ्यै नाथ्यस्व नाथ्यताम् नाथ्यावहै नाथ्येथाम् नाथ्येताम् नाथ्यामहै नाथ्यध्वम् नाथ्यन्ताम् नाथन्तु श्व. नाथितास्मि नाथितास्व: नाथितास्मः नाथिताहे नाथितासि नाथितास्थः नाथितास्थ / नाथितासे नाथिता नाथितारौ नाथितारः नाथिता नाथितास्वहे नाथितासाथे / नाथितारौ नाथितास्महे नाथिताध्वे नाथितारः भवि. नाथिष्यामि नाथिष्यावः नाथिष्यामः नाथिषस नाथिष्यथ: नाथिष्यथ नाथिष्यति नाथिष्यतः नाथिष्यन्ति नाथिष्ये नाथिष्यसे नाथिष्यते नाथिष्यावहे नाथिष्येथे नाथिष्येते नाथिष्यामहे नाथिष्यध्वे नाथिष्यन्ते क्रि. अनाथिष्यम् अनाथिष्याव अनाथिष्याम अनाथिष्यः अनाथिष्यतम् अनाथिष्यत अनाथिष्यत् अनाथिष्यताम् अनाथिष्यन्त अनाथिष्ये अनाथिष्यावहि अनाथिष्यामहि अनाथिष्यथाः अनाथिष्येथाम् अनाथिष्यध्वम् अनाथिष्यत अनाथिष्येताम् अनाथिष्यन्त परो. ननाथ ननाथिथ ननाथ ननाथिव ननाथथु: ननाथतुः ननाथिम ननाथ ननाथे ननाथिषे ननाथे * ननाथिवहे ननाथाथे ननाथाते ननाथिमहे ननाथिध्वे ननाथिरे ननाथुः अद्य. अनाथिषम् अनाथिष्व अनाथिष्म अनाथीः अनाथिष्टम् अनाथिष्ट अनाथीत् अनाथिष्टाम् अनाथिषुः अनाथिषि अनाथिष्वहि अनाथिष्ठाः अनाथिषाथाम अनाथि अनाथिषाताम् अनाथिष्महि अनाथिध अनाथिषत आशी: नाथ्यासम् नाथ्यास्व नाथ्यास्म / नाथिषीय नाथिषीवहि नाथिषीमहि नाथ्याः नाथ्यास्तम् नाथ्यास्त नाथिषीष्ठाः नाथिषीयास्थाम् नाथिषीध्वम् नाथ्यात् नाथ्यास्ताम् नाथ्यासुः नाथिषीष्ट नाथिषीयास्ताम् नाथिषीरन् 173