________________ कर्मणि कर्तरि धातु. 152 गुज् - गुंजारव करवों व. गुजामि गुजावः गुजामः गुज्जसि गुजथः गुञ्जथ गुज्जति गुञ्जतः गुजन्ति गुज्ये गुज्यावहे गुज्यसे गुज्येथे गुज्येते गुज्यामहे गुज्यध्वे गुज्यन्ते ह्य. अगुजम् अगुजाव अगुजाम अगुजः अगुजतम् अगुजत अगुज्जत् अगुजताम् अगुजन् अगुज्ये अनु. ज्यावहि अगुज्यामहि अगुज्यथाः अगुज्येथाम् अगुज्यध्वम् अगुज्यत अगुज्येताम् अगुज्यन्त गुजेम वि. गुज्जेयम् गुजेव गुजेः गुजेतम् गुजेताम् गुजेत गुजेयुः गुजेत् गुज्येय गुज्येवहि गुज्येमहि गुज्येथाः गुज्येयाथाम् गुज्येध्वम् गुज्येत गुज्येयाताम् गुज्ज्येरन् गुज्य गुज्यावहै गुज्यामहै गुज्यस्व गुज्येथाम् गुज्यध्वम् गुज्यताम् गुज्येताम् गुज्यन्ताम् आ. गुजानि गुज्जाव गुब्जाम गुज गुजतम् गुज्जत गुजतु गुञ्जताम् गुजन्तु स्व. गुजितास्मि गुजितास्मि गुजितास्मः गुज्जिताहे गुजितास्वहे गुजितास्महे गुग्जितासि गुन्जितास्थः गुजितास्थ गुन्जितासे गुञ्जितासाथे गुब्जिताध्वे गुजिता गुञ्जितारौ गुजितारः गुम्जिता गुजितारौ गुजितारः TUE WE LE LLE LUI LI MI LEE DIE ILL ELL HA ELL ELL Uu u II ste ta in III BLL LLL LL II HII ILE WHI HII भवि. गुजिष्यामि गुजिष्यावः गुजिष्यामः गुजिष्ये गुजियावहे गुजिष्यामहे गुजिष्यसि गुजिष्यथः गुजिष्यथ / गुजिष्यसे गुजिष्येथे गुजिष्यध्वे गुजिष्स्यति गुजिष्यतः गुजिष्यन्ति गुजिष्यते गुजिष्येते गुजिष्यन्ते क्रि. अगुजिष्यम् अगुजिष्याव अगुञ्जिष्याम अगुजिष्ये अगुजिष्यावहि अगुजिष्यामहि अगुजिष्यः अगुजिष्यतम् अगुञ्जिष्यत अगुब्जिष्यथाः अगुजिष्येथाम् अगुजिष्यध्वम् अगुजिष्यत अगुजिष्यताम् अगुजिष्यन् अगुजिष्यत अगुजिष्येताम् अगुजिष्यन्त परो. जुगुञ्ज जुगुजिव जुगुब्जे जुगुञ्जिवहे जुगुञ्जिमहे जुगुजिथ जुगुञ्जथुः जुगुब्ज / जुगुजिषे जुगुजाथे जुगुजिध्वे जुगुज जुगुजतुः जुगुज़ुः जुगुब्जे जुगुञ्जाते जुगुजिरे अद्य. अगुजिषम् अगुजिष्व अगुजिम अगुजिषि अगुजिष्वहि अगुजिष्महि अगुजीः अगुजिष्टम् अगुजिष्ट / अगुजिष्ठाः अगुञ्जिषाथाम् अगुजिध्वम् अगुजीत् अगुजिष्टाम् अगुजिषुः / अगुजि अगुजिषाताम् अगुजिषत आशी. गुज्यासम् गुज्यास्व गुज्यास्म / गुजिषीय गुजिषीवहि गुजिषीमहि गुज्याः गुज्यास्तम् गुज्यास्त गुजिषीष्ठाः गुजिषीयास्थाम् गुजिषीध्वम् गुज्यात् गुज्यास्ताम् गुज्यासुः गुजिषीष्ट गुजिषीयास्ताम् गुजिषीरन्