________________ कर्मणि कर्तरि गल् - गळी जदूं धातु. 149 व. गलामि गलसि गलति गलाव: गलथः गलतः गलामः गलथ गलन्ति गल्ये गल्यसे गल्यते गल्यावहे गल्येथे गल्येते गल्यामहे गल्यध्वे गल्यन्ते ह्य. अगलम् अगल: अगलत् अगलव अगलतम् अगलताम् अगलाम अगलत अगलन् अगल्ये अगल्यथाः अगल्यत अगल्यावहि अगल्येथाम् अगल्येताम् अगल्यामहि अगल्यध्वम् अगल्यन्त वि. गलेयम् गले. गलेव गलेतम् गलेताम् गलेम गलेत गलेयुः गल्येय गल्येथाः गल्येत गल्येवहि गल्येयाथाम् गल्येयाताम् गल्येमहि गल्येध्वम् गल्येरन् गलेत् आ. गलानि गल्यै गल गलाव गलतम् गलताम् गलाम गलत गलन्तु गल्यस्व गल्यताम् गल्यावहै गल्येथाम् गल्येताम् गल्यामहै गल्यध्वम् गल्यन्ताम् गलतु श्व. गलितास्मि गलितासि गलिता गलितास्व: गलितास्मः गलितास्थः गलितास्थ गलितारौ गलितारः गलिताहे गलितासे गलिता गलितास्वहे। गलितासाथे। गलितारौ गलितास्महे गलिताध्वे गलितारः भवि. गलिष्यामि गलिष्यसि गलिष्यति गलिष्यावः गलिष्यामः गलिष्यथ: गलिष्यथ | गलिष्यतः गलिष्यन्ति गलिष्ये गलिष्यसे गलिष्यते गलिष्यावहे गलिष्येथे गलिष्येते गलिष्यामहे गलिष्यध्वे गलिष्यन्ते क्रि. अगलिष्यम् अगलिष्यः अगलिष्यत् अगलिष्याव अगलिष्याम अगलिष्ये अगलिष्यावहि अगलिष्यामहि अगलिष्यतम् अगलिष्यत अगलिष्यथाः अगलिष्येथाम् अगलिष्यध्वम् अगलिष्यताम् अगलिष्यन्त अगलिष्यत अगलिष्येताम् अगलिष्यन्त परो. जगाल/जगल जगलिव जगलिथ जगलथुः जगाल जगलतुः जगलिम जगल। जगलुः जगले जगलिषे जगले जगलिवहे जगलाथे। जगलाते जगलिमहे जगलिध्वे जगलिरे अद्य. अगालिषम् अगालीः अगालीत् अगालिष्ष अगालिष्म अगालिष्टम् अगालिष्ट अगालिष्टाम् अगालिषुः अगलिषि अगलिष्वहि / अगलिष्महि अगलिष्ठाः अगलिषाथाम् अगलिध्वम् अगालि अगलिषाताम् अगलिषत आशी.गल्यासम् गल्याः गल्यात् गल्यास्व गल्यास्म गल्यास्तम् गल्यास्त गल्यास्ताम् गल्यासुः गलिषीय गलिषीवहि गलिषीमहि गलिषीष्ठाः गलिषीयास्थाम गलिषीध्वम् गलिषीष्ट गलिषीयास्ताम् गलिषीरन् |169