________________ " कर्मणि धातु. 150 व. जल्पामि जलपसि जलपति कर्तरि जल्प - कहेवू. जल्पावः जल्पाम: जल्पथः जल्पथ जल्पतः जल्पन्ति जल्प्ये जल्प्यसे जल्प्यते जल्प्यावहे जल्प्येथे जल्प्येते जल्प्यामहे जल्प्यध्वे जल्प्यन्ते ह्य. अजल्पम् अजल्पः अजल्पत् अजल्पाव अजल्पतम् अजल्पताम् अजल्पाम अजल्पत अजल्पन अजल्प्ये अजल्प्यावहि अजल्प्यथाः अजल्प्येथाम् अजल्प्यत अजल्प्येताम् अजल्प्यामहि अजल्प्यध्वम् अजल्प्यन्त वि. जल्पेयम् जलपः जलपेत् जल्पेव जल्पेतम् जल्पेताम् / जल्पेम जल्पेत जल्पेयुः जल्प्येय जल्प्येथाः जल्प्येत जल्प्येवहि जल्प्येमहि जल्प्येयाथाम् जल्प्येध्वम् जल्प्येयाताम् जल्प्येरन् आ. जल्पानि जलप जल्पाव जल्पतम् जल्पताम् जल्पाम जल्पत जल्पन्तु जल्प्यै जल्प्यस्व जल्प्यताम् जल्प्यावहै जल्प्येथाम् जल्प्येताम्। जल्प्यामहै जल्प्यध्वम् जल्प्यन्ताम् जलपतु श्व जल्पितास्मि जल्पितास्वः जल्पितास्मः जल्पिताहे जल्पितास्वहे जल्पितास्महे जल्पितासि जल्पितास्थः जल्पितास्थ जल्पितासे जल्पितासाथे जल्पिताध्वे जल्पिता जल्पितारौ जल्पितारः जल्पिता जल्पितारौ जल्पितार: भवि. जल्पिष्यामि जल्पिष्यावः जल्पिष्यामः / जल्पिष्ये जल्पिष्यावहे जल्पिष्यसि जल्पिष्यथः जल्पिष्यथ / जल्पिष्यसे जल्पिष्येथे जल्पिष्यति जल्पिष्यतः जल्पिष्यन्ति जल्पिष्यते जल्पिष्येते जल्पिष्यामहे जल्पिष्यध्वे जल्पिष्यन्ते क्रि. अजल्पिष्यम् अजल्पिष्याव अजल्पिष्याम अजल्पिष्ये अजल्पिष्यावहि अजल्पिष्यामहि अजल्पिष्यः अजल्पिष्यतम् अजल्पिष्यत अजल्पिष्यथाः अजल्पिष्येथाम् अजल्पिष्यध्वम् अजल्पिष्यत् अजल्पिष्यताम् अजल्पिष्यन्त अजल्पिष्यत अजल्पिष्येताम् अजल्पिष्यन्त परो. जजल्प जजल्पिव। जजल्पिथ जजल्पथु जजक्तय जजल्पतुः जजल्पिम् जजल्प जजप्पुः जजल्पे जजल्पिवहे जजल्पिषे जजल्पाथे जजल्पे जजल्पाते जजल्पिमहे जजल्पिध्ये जजल्पिरे अद्य. अजल्पिषम् अजल्पिष्व अजल्पिष्म 1 अजल्पीः अजल्पिष्टम अजल्पिष्ट अजल्पीत् अजल्पिष्टाम् अजल्पिषुः अजल्पिषि अजल्पिष्वहि अजल्पिष्महि अजल्पिष्ठाः अजल्पिषाथाम् अजल्पिध्वम् अजल्पि अजल्पिषाताम् अजल्पिषत आशी:जल्प्यासम् जल्प्यास्व जल्प्यास्म जल्पिषीय जल्पिषीवहि जल्पिषीमहि जल्प्याः जल्प्यास्तम जल्प्यास्त जल्पिषीठाः जल्पिषीयास्थाम् जल्पिषीध्वम् जल्प्यात् जल्प्यास्ताम् जल्प्यासुः जल्पिषीष्ट जल्पिषीयास्ताम् जल्पिषीरन 1701