SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ कर्तरि धातु. 148 खण्ड् - खंडित कर. व. खण्डे खण्डावहे खण्डामहे / / खण्डसे खण्डेथे खण्डध्वे / खण्डते खण्डेते खण्डन्ते खण्ड्ये खण्ड्यावहे खण्ड्यामहे खण्ड्यसे खण्डयेथे खण्ड्यध्वे खण्ड्यते खण्ड्येते खण्ड्यन्ते ह्य. अखण्डे अखण्डावहि अखण्डामहि अखण्डथाः अखण्डेथाम् अखण्डध्वम् अखण्डत अखण्डेताम् अखण्डन्त अखण्ड्ये अखण्ड्यावहि अखण्ड्यामहि अखण्ड्यथाः अखण्ड्येथाम् अखण्ड्यध्वम् अखण्ड्यत अखण्ड्येताम् अखण्ड्यन्त वि. खण्डेय खण्डेवहि खण्डेमहि खण्डेथाः खण्डेयाथाम् खण्डेध्वम् खण्डेत खण्डेयाताम् खण्डेरन् खण्ड्येय खण्ड्येवहि खण्ड्येमहि खण्ड्येथाः खण्ड्येयाथाम् खण्ड्येध्वम् खण्ड्येत खण्ड्येयाताम् खण्ड्येरन् आ. खण्डै खण्डस्व खण्डताम् खण्डावहै खण्डेथाम् खण्डेताम् खण्डामहै खण्डध्वम् खण्डन्ताम् खण्ड्यै खण्ड्यावहै खण्ड्यामहै खण्ड्यस्व खण्ड्येथाम् खण्ड्यध्वम् खण्ड्यताम् खण्ड्येताम् खण्ड्यन्ताम् श्व. खण्डिताहे खण्डितास्वहे खण्डितास्महे खण्डिताहे खण्डितास्वहे खण्डितास्महे खण्डितासे खण्डितासाथे खण्डिताध्वे खण्डितासे खण्डितासाथे खण्डिताध्ये खण्डिता खण्डितारौ खण्डितारः खण्डिता खण्डितारौ खण्डितारः भवि. खण्डिष्ये खण्डिष्यावहे खण्डिष्यामहे खण्डिष्ये खण्डिष्यावहे खण्डिष्यामहे खण्डिष्यसे खण्डिष्येथे खण्डिष्यध्वे खण्डिष्यसे खण्डिष्येथे खण्डिष्यध्वे खण्डिष्यते खण्डिष्येते खण्डिष्यन्ते खण्डिष्यते खण्डिष्येते खण्डिष्यन्ते क्रि. अखण्डिष्ये अखण्डिष्यावहि अखण्डिष्यामहि अखण्डिष्ये अखण्डिष्यावहि अखण्डिष्यामहि अखण्डिष्यथाः अखण्डिष्येथाम् अखण्डिष्यध्वम् अखण्डिष्यथाः अखण्डिष्याथाम् अखण्डिष्यध्वम् अखण्डिष्यत अखण्डिष्येताम् अखण्डिष्यन्त / अखण्डिष्यत अखण्डिष्येताम् अखण्डिष्यन्त परो. चखण्डे चखण्डिवहे चखण्डिमहे चखण्डिषे चखण्डाथे चखण्डिध्वे चखण्डे चखण्डाते चखण्डिरे चखण्डे चखण्डिवहे चखण्डिषे चखण्डाथे चखण्डे चखण्डाते चखण्डिमहे चखण्डिध्वे चखण्डिरे अद्य. अखण्डिषि अखण्डिष्वहि अखण्डिष्महि अखण्डिषि अखण्डिष्वहि अखण्डिष्महि अखण्डिष्ठाः अखण्डिषाथाम् अखण्डिध्वम् अखण्डिष्ठाः अखण्डिषाथाम् अखण्डिध्वम् अखण्डिष्ट अखण्डिषाताम् अखण्डिषत अखण्डि अखण्डिषाताम् अखण्डिषत आशी:खण्डिषीय खण्डिषीवहि खण्डिषीमहि खण्डिषीय खण्डिषीवहि खण्डिषीमहि खण्डिषीष्ठाः खण्डिषीयास्थाम् खण्डिषीध्वम् खण्डिषीष्ठाः खण्डिषीयास्थाम् खण्डिषीध्वम् खण्डिषीष्ट खण्डिषीयास्ताम् खण्डिषीरन् खण्डिषीष्ट खण्डिषीयास्ताम् खण्डिषीरन् 1681
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy