________________ / सेट / कर्मणि कर्तरि धातु. 141 गद् - बोलवू व. गदामि गदावः गदसि | गद्ये गदामः गदथ गदन्ति गदथः गदतः गदति गद्यावहे . गद्यामहे गयेथे गद्यध्वे गद्येते गद्यन्ते गद्यसे गद्यते ह्य. अगदम् अगदः अगदत् अगदाव अगदतम अगदताम् अगदाम अगदत अगदन् अगद्ये अगद्यथाः अगद्यत अगद्यावहि अगद्येथाम् अगद्येताम् अगद्यामहि अगद्यध्वम् अगद्यन्त वि. गदेयम् गदेः गदेत् गदेव गदेतम् गदेताम् गदेम गदेत गदेयुः गद्येय गद्येथाः गद्येत गद्येवहि गद्येयाथाम् गद्येयाताम् गद्येमहि गद्यध्वम् गोरन् आ. गदानि गद्यै गद गदाव गदतम् गदताम् गदाम गदत गदन्तु गद्यावहै गद्येथाम् गद्येताम् गद्यस्व गद्यताम् गद्यामहै गद्यध्वम् गद्यन्ताम् गदतु श्व. गदितास्मि गदितास्वः गदितास्मः गदिताहे गदितास्वहे गदितास्महे गदितासि गदितास्थः गदितास्थ / गदितासे / गदितासाथे गदितावे गदिता गदितारौ गदितारः गदिता गदितारौ गदितारः भवि. गदिष्यामि गदिष्यसि गदिष्यति गदिष्यावः गदिष्यामः गदिष्ये गदिष्यावहे गदिष्यथ: गदिष्यथ / गदिष्यसे गदिष्येथे गदिष्यतः गदिष्यन्ति गदिष्यते गदिष्येते गदिष्यामहे गदिष्यध्वे गदिष्यन्ते क्रि. अगदिष्यम् अगदिष्याव अगदिष्याम अगदिष्ये अगदिष्यावहि अगदिष्यामहि अगदिष्यः अगदिष्यतम् अगदिष्यत अगदिष्यथाः अगदिष्येथाम् अगदिष्यध्वम् अगदिष्यत् अगदिष्यताम् अगदिष्यन्त अगदिष्यत अगदिष्येताम् अगदिष्यन्त परो. जगाद/जगद जगदिव जगदिम जगदे जगदिवहे जगदिमहे जगदिथ जगदथुः जगद जगदिषे जगदाथे जगदिध्वे जगाद जगदतुः जगदुः जगदे जगदाते जगदिरे अद्य. अगादीत् अगादिष्टाम् अगादिषुः 17 अगदिषि अगदिष्वहि अगदिष्महि 1 अगदीत् अगदिष्टाम् अगदिषुः 2 अगदिष्ठाः अगदिषाथाम् अगदिध्वम् अगादि अगदिषाताम् अगदिषत आशी:गद्यासम् गद्याः गद्यास्व गद्यास्म गदिषीय गदिषीवहि गदिषीमहि गद्यास्तम् गद्यास्त गदिषीष्ठाः गदिषीयास्थाम गदिषीध्वम् गद्यास्ताम् गद्यासुः गदिषीष्ट गदिषीयास्ताम् गदिषीरन् 161 गद्यात्