________________ कर्मणि धातु. 142 व. लगामि लगसि लगति कर्तरि / से लग - लागq/वळगq लगावः लगामः लगथः लगथ लगतः लगन्ति लग्ये लग्यसे लग्यते लग्यावहे लग्येथे लग्येते लग्यामहे लग्यध्वे लग्यन्ते डा. ' अलगम् अलगः अलगत् अलगाव अलगतम् अलगताम् अलगाम अलगत अलगन् अलग्ये अलग्यावहि अलग्यथाः अलग्येथाम् अलग्यत अलग्येताम् अलग्यामहि अलग्यध्वम् अलग्यन्त लगेयम् लगेव लग्येय लगे: लगेत् लग्येथाः लगेम लगेत लगेयुः लगेतम् लगेताम् लग्येवहि लग्येयाथाम् लग्येयाताम् लग्येमहि लग्यध्वम् लग्येरन् लग्येत लगानि लग लगतु लगाव लगतम् लगताम् लगाम लगत लग्यै लग्यस्व लग्यताम् लग्यावहै लग्येथाम् लग्येताम् लग्यामहै लग्यध्वम् लग्यन्ताम लगन्तु श्व. लगितास्मि लगितासि लगिता लगितास्वः लगितास्मः लगिताहे लगितास्थः लगितास्थ लगितासे लगितारौ लगितारः लगिता लगितास्वहे लगितास्महे लगितासाथे लगिताध्वे लगितारौ लगितारः भवि. लगिष्यामि लगिष्यसि लगिष्यति लगिष्यावः लगिष्यामः / लगिष्ये लगिष्यथ: लगिष्यच लगिष्यसे 'लगिष्यतः लगिष्यन्ति लगिष्यते लगिष्यावहे लगिष्येथे लगिष्येते लगिष्यामहे लगियध्वे लगिष्यन्ते क्रि. अलगिष्यम् अलगिष्यः अलगिष्यत् अलगिष्याव अलगिष्याम: अलगिष्ये अलगिष्यावहि अलगिष्यामहि अलगिष्यतम् अलगिष्यत अलगिष्यथाः अलगिष्येथाम् अलगिष्यध्वम् अलगिष्यताम् अलगिष्यन् अलगिष्यत अलगिष्येताम् अलगिष्यन्त लेगे परो. ललाग/ललग लेगिव लेगिथ लेगथुः ललाग लेगतुः लेगिम लेग लेगुः लेगिषे लेगिवहे लेगाथे लेगाते लेगिमहे लेगिध्ये लेगिरे लेगे अद्य. अलागिषम् 1 अलगी अलगीत् अलागिष्व अलागिष्म अलगिष्टम् अलगिष्ट अलगिष्टाम् अलगिषुः / अलगिषि अलगिष्वहि अलगिष्महि अलगिष्ठाः अलगिषाथाम् अलगिध्वम्,ड्ढ्वम् अलागि अलगिषाताम् अलगिषत आशीः लग्यासम् लग्याः लग्यात् लग्यास्व लग्यास्म 2 लगिषीय लगिषीवहि लगिषीमहि लग्यास्तम् लग्यास्त लगिषीष्ठाः लगिषीयास्थाम् लगिषीध्वम् लग्अयास्ताम् लग्यासुः लगिषीष्ट लगिषीयास्ताम् लगिषीरन् 162