SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ कर्तरि अनिट् / कर्मणि धातु. 140 व. सामि सर्पसि सर्पति सृप - जर्बु सावः सर्पथः सर्पतः सृप्यामहे सर्पाम: सर्पथ सर्पन्ति सृप्ये सृप्यसे सृप्यते सृप्यावहे सप्येथे सृप्येते सुप्यध्वे सृप्यन्ते ध्य. असर्पम् असर्पः असर्पत् असाव असर्पतम् असर्पताम् असम असर्पत असर्पन् असप्ये असृप्यावहि असृप्यथाः असृप्येथाम् असृप्यत असृप्येताम् असृप्यामहि असृप्यध्वम् असृप्यन्त वि. सर्पयम् सर्पव सप्तम् सर्पम सर्पः सृप्येय सृप्येवहि सृप्येथाः सृप्येयाथाम् सृप्येत सृप्येयाताम् सर्पत सर्पेयुः सृप्यमहि सृप्यध्वम् सृप्येरन् सत् सपैताम् सम आ. सर्पाणि सर्प सर्पतु सर्पाव सर्पतम् सृप्यै सृप्यावहै सृप्यस्व सृप्येथाम् सृप्यताम् सृप्येताम् सर्पत सर्पन्तु सृप्यामहै सृप्यध्वम् सृप्यन्ताम् सर्पताम् श्व. सप्ता सप्त सप्तारौ सर्तारौ सप्तार: 1 सप्तर: 2 सप्ता सर्ता सप्तारौ सप्र्तारौ सप्तारः 1 सप्त र: 2 भवि. सप्स्यति सप्स्यतः सप्स्यन्ति 1 सप्स्यते सप्स्येते सप्स्यन्ते 1 सय॑ति सर्म्यतः सद्यन्ति 2 सर्व्यते सर्म्यते / सय॑न्ते 2 क्रि. अम्रप्स्यत् अम्रप्स्यताम् अस्रप्स्यन्त 12 अम्रप्स्यत अस्रप्स्येताम् असय॑त् असर्म्यताम् असर्म्यन्त 2 असर्म्यत असपर्येताम् अम्रप्स्यन्त 1 असय॑न्त 2 परो. ससर्प ससृपिव ससर्पिथ ससृपथुः ससर्प ससृपतुः ससृपिम ससृप ससृपुः ससृपे ससृपिषे ससृपे ससृपिवहे ससृपाथे ससृपाते ससृपिमहे ससृपिध्वे ससृपिरे अद्य. असृपम् 6 असृपः ___ असृपत् असृपाव असृपाव असृपताम् असृपाम असृपत असृपन् असृप्सि असृष्थाः असृप्स्वहि असृप्स्महि असृप्ताथाम् असृध्वम् असृप्साताम् असृप्सत असर्पि आशीः सृप्यासम् सृप्यास्व सृप्यास्म सृप्याः सप्यास्तम् सप्यास्त सृप्यात् सृप्यास्ताम् सृप्यासुः / सृप्सीय सृप्सीवहि सृप्सीमहि सृप्सीष्ठाः सृप्सीयास्थाम् सृप्सीध्वम् सृप्सीष्ट सृप्सीयास्ताम् सृप्सीरन् 1601
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy