________________ कर्मणि कर्तरि / सेट् / धातु. 132 श्वि - वधq/जq व. श्वयामि श्वयावः श्वयामः श्वयथ: श्वयथ शूयसे श्वयति श्वयतः श्वयन्ति शूयते शूयावहे शूयामहे प्रता शूयेथे शूयेते शूयध्वे शूयन्ते ध्य. अश्वयम् अश्ययः अ . यत् अश्वयाव अश्वयतम् अश्वयताम् अश्वयाम अश्वयत अश्वयन् अशूये अशूयथाः अशूयत अशूयामहि अशूयध्वम् अशूयन्ताम् अशूयावहि अशूयेथाम् अशूयेताम् शूयेवहि शूयेयाथाम् शूयेयाताम् वि. श्वयेयम् श्वयेव श्वये: श्वयेतम् श्वयेत् श्वयेताम् श्वयेम श्वयेत श्वयेयुः शूयेय शूयेथाः शूयेत शूयेमहि शूर्यध्वम् शूयेरन् आ. श्वयानि श्वयाव श्वय श्वयतम् श्वयत श्वयताम श्वयाम श्वयत श्वयन्तु शूयै शूयावहै शूयस्व शूयेथाम् शृयताम् _शूयेताम् शूयामहै शूयध्वम् शूयन्ताम् श्व. श्वयितास्मि श्वयितास्वः श्वयितास्मः श्वयिता श्वयितारै श्वयितारः 1 श्वयितासि श्वयितास्थः श्वयितास्थ श्वायिता श्वायितारौ श्वायितारः 2 श्वयिता श्वयितारौ श्वयितारः भवि. श्वयिष्यामि श्वयिष्यावः श्वयिष्यामः श्वयिष्यते श्वयिष्येते श्वयिष्यसि श्वयिष्यथः श्वयिष्यथ श्वायिष्यते श्वायिष्येते श्वयिष्यति श्वयिष्यतः श्वयिष्यन्ति श्वयिष्यन्ते / श्वायिष्यन्ते 2 T H क्रि. अश्वयिष्यम् अश्वयिष्याव अश्वयिष्याम अश्वयिष्यत अश्वयिष्येताम् अश्वयिष्यन्त। अश्वयिष्यः अश्वयिष्यतम् अश्वयिष्यत / अश्वायिष्यत अश्वायिष्येताम् अश्वायिष्यन्त2 अश्वयिष्यत् अश्वयिष्यताम् अश्वयिष्यन् परो. शुशाव शुशुवतुः शुशुवुः 1 शुशुवे शुशुवाते. शुशुविरे / शिश्वायं शिश्वियतुः शिश्वियुः 2 शिश्विये शिश्वियाते शिश्वियिरे 2 अद्य.'अश्वत् अश्वताम् अश्वन् 1 अश्वायि 'अश्वयीत् अश्वयिष्टाम् अश्वयिषुः 2 अश्वायि अश्वयिषाताम् अश्वयिषत 1 अश्वायिषाताम् अश्वायिषत 2 आशीःशुयासम् शुयास्व शुयाः शुयास्तम् शुयात् शुयास्ताम् शुयास्मश्वयिषीष्ट श्वयिषीयास्ताम श्वयिषीरन 1 शुयास्त श्वायिषीष्ट श्वायिषीयास्तामश्वायिषीरन 2 शुयासुः 1521