________________ कर्मणि कर्तरि / सेट् / धातु. 133 सन् - भजन करवू व. सनामि सनाव: सनाम: साये सनसि सनथः सनथ सन्ये सनति सनतः सनन्ति सायावहे सन्यावहे सायामहे 1 सन्यामहे 2 ध्य. असनम् असनः असनत् असनाव असनतम असनताम् असनाम असनत असनन् असाये असन्ये असायावहि असायामहि 1 असन्यावहि असान्यामहिट सनेम वि. सनेयम् सनेः सनेत् सनेव सनेतम् सनेताम् सायेय सन्येय सायेवहि सन्येवहि सायेमहि 1 सन्येमहि 2 सनेत सनेयुः आ. सनानि सनाम सनाव सनतम् सनताम सायै सन्यै सायावहै सन्यावहै सायामहै 1 सन्यामहै 2 सन सनत सनतु श्व. सनितास्मि सनितास्वः सनितास्मः सनितासि सनितास्थः सनितास्थ सनिता सनितारौ सनितारः सनिताहे सनितास्वहे सनितास्महे सनितासे सनितासाथे सनिताध्वे सनिता सनितारौ सनितारः भवि. सनिष्यामि सनिष्यावः सनिष्यामः सनिष्यसि सनिष्यथः सनिष्यथ सनिष्यति सनिष्यतः सनिष्यन्ति सनिष्ये सनिष्यावहे सनिष्यसे सनिष्येथे सनिष्यते सनिष्येते सनिष्यामहे सनिष्यध्वे सनिष्यन्ते क्रि. असनिष्यम् असनिष्याव असनिष्याम असनिष्ये असनिष्यावहि असनिष्यामहि असनिष्यः असनिष्यतम् असनिष्यत असनिष्यथाः असनिष्येथाम् असनिष्यध्वम् असनिष्यत् असनिष्यताम् असनिष्यन्त असनिष्यत असनिष्येताम् असनिष्यन्त परो. ससान/ससन सेनिव सेनिम सेने सेनिवहे सेनिमहे सेनिथ सेनथुः सेन सेनिषे सेनाथे सेनिध्वे ससान सेनतु: सेनुः सेने सेनाते सेनिरे अद्य. असानीत् असानिष्टाम् असानिषुः 1 असनिषि असनिष्वहि असनिष्महि 1 असनीत् असनिष्टाम् असनिषुः 2 असनिष्ठाः असनिषाथाम् असनिध्वम् असानि असनिषाथाम् असनिषत आशी:सन्यासम् सन्यास्व सन्यास्म सन्याः सन्यास्तम् सन्यास्त सन्यात् सन्यास्ताम् सन्यासुः सनिषीय सनिषीवहि सनिषीमहि सनिषीष्ठाः सनिषीयास्थाम् सनिषीध्वम् सनिषीष्ट सनिषीयास्ताम् सनिषीरन् 153