________________ अनिट् | कर्मणि कर्तरि धातु. 131 व्ये - ढांकबुं व. व्ययामि व्ययावः व्ययसि व्ययथः व्ययति व्ययतः व्ययामः व्ययथ व्ययन्ति वीये वीयसे वीयते वीयावहेवीयामहे वीयेथे वीयध्वे वीयेते वीयन्ते ध्य. अव्ययम् अव्ययः अव्ययत् अव्ययाव अव्ययतम् अव्ययताम् अव्ययाम अव्ययत अव्ययन् अवीये अवीयावहि अवीयथाः अवीयेथाम् अवीयत अवीयेताम् अवीयामहि अवीयध्वम् अवीयन्त वीयेय वि. व्ययेयम् व्यये: व्ययेत् व्ययेव व्ययेतम् व्ययेताम् व्य येम व्ययेत व्ययेयुः वीयेथाः वीयेवहि वीयेमहि वीयेयाथाम् वीयध्वम् वीयेयाताम् वीयेरन् वीयेत आ. व्ययानि व्यय व्ययतु व्ययाव व्ययतम व्ययताम् व्ययाम व्ययत व्ययन्तु वीयै वीयस्व वीयताम् वीयावहै वीयेथाम् वीयेताम् वीयामहै वीयध्वम् वीयन्ताम् श्व. व्यातास्मि व्यातास्वः व्यातास्मः व्यातासि व्यातास्थ: व्यातास्थ व्याता व्यातारौ व्यातारः व्याता व्यातारौ व्यातारः 1 व्यायिता व्यायितारौ व्यायितारः2 भवि. व्यास्यामि व्यास्यावः व्यास्यामः व्यास्यसि व्यास्यथः / व्यास्यथ व्यास्यति व्यास्यतः व्यास्यन्ति व्यास्यते व्यास्येते व्यायिष्यते व्यायिष्येते व्यास्यन्ते 1 व्यायिष्यन्ते 2 क्रि. अव्यास्यम् अव्यास्याव अव्यास्याम अव्यास्यत् अव्यास्येताम् अव्यास्यन्त अव्यास्यः अव्यास्यतम् अव्यास्यत: अव्यायिष्यत् अव्यायिष्येताम् अव्यायिष्यन्त अव्यास्यत् अव्यास्यताम् अव्यास्यन्त w विव्ये विव्यिषे विव्ये विव्यिवहे विव्याथे विव्याते विव्यिमहे विव्यिध्वे विव्यिरे परो. विव्याय/विव्यय विव्यिव विव्यिम विप्याथ/विव्यिथ विव्यथुः विव्य विव्याय विव्यतुः विव्युः अद्य. अव्यासिषम् अव्यासिष्ठ अव्यासिष्म 4 अव्यासी: अव्यासिष्टम् अव्यासिष्ट अव्यासीत् अव्यासिष्टाम् अव्यासिषुः अव्यासि अव्यायि अव्यासाताम् अव्यासत 1 अव्यायिषाताम् अव्यायिषत 2 आशी: वीयासम् वीयास्ववीयास्म वीयाः वीयास्तम् वीयास्त वीयात् वीयास्ताम् वीयासुः व्यासीष्ट व्यासीयास्ताम व्यासीरन / व्यायिषीष्ट व्यायिषीयास्ताम् व्यायिषीरन् 1511