________________ कर्मणि कर्तरि / अनिट् | धातु. 130 वे - वणवू/कपडु वणवू व. वयामि वयावः वयामः ऊये वयसि वयथः वयथ ऊयसे वयति वयतः वयन्ति ऊयते ऊयावहे ऊयेथे ऊयेते ऊयामहे ऊयध्वे ऊयन्ते अवयाव अवयम् अवयः अवयत् अवयाम अवयत अवयन् औये औयावहि औयथाः औयेथाम् औयत औयेताम् औयामहि औयध्वम् औयन्त अवयताम् वि. वयेयम् वयेः वयेत् आ. वयानि वय वयेव वयेतम वयेताम् वयेम वयेत ऊयेय ऊयेवहि ऊयेथाः ऊयेयाथाम् ऊयेत ऊयेयाताम् ऊयेमहि ऊयेध्वम् ऊयेरन् वयेयुः वयाव वयतम् वयताम् वयाम वयत वयन्तु ऊयै ऊयावहै ऊयस्व ऊयेथाम् ऊयताम् ऊयेताम् ऊयामहै ऊयध्वम् ऊयन्ताम् वयतु श्व. वातास्मि वातास्वः वातासि वातास्थः वाता वातास्मः वातास्थ वातारः वाता वायिता वातारौ वायितारौ वातार: 1 वायितार: 2 भवि. वास्यामि वास्यावः वास्यसि वास्यथः वास्यति वास्यतः वास्यामः वास्यथ वास्यन्ति वास्यते वास्येते वायिष्यते वायिष्येते वास्यन्ते 1 वायिष्यन्ते 2 क्रि. अवास्यम् अवास्यः अवास्यत् अवास्याव अवास्याम अवास्यतम अवास्यत अवास्यताम् अवास्यन्त अवास्यत अवास्येताम् अवास्यन्त 1 अवायिष्यत अवायिष्येताम् अवायिष्यन्त 2 परो. उवाय उवौ ववौ ऊवयतुः ऊवतुः मऊयुः ऊये ऊवे ववे ऊ: वः ऊयाते ऊवाते ववाते ऊयिरे 1 ऊविरे 2 वविरे 3 ववतुः अद्य. अवासिषम् अवासिष्ठ अवासिष्म 4 अवासीः अवासिष्टम अवासिष्ट अवासीत् अवासिष्टाम् अवासिषुः अवायि अवायि अवासाताम् अवासत 1 अवायिषाताम् अवायिषत 2 आशी: ऊयासम् ऊयाः ऊयात् ऊयास्व ऊयास्म / वासीष्ट वासीयास्ताम् वासीरन् 1 ऊयास्तम् ऊयास्त वायिषीष्ट वायिषीयास्ताम् वायिषीरन् 2 ऊयास्ताम् ऊयासुः 150