________________ कर्मणि कर्तरि / अनिट् / धातु. 126 रम् - आरंभ करवो व, रमे रभावहे रभामहे रम्ये रभसे रभेथे रभ्यसे रभते रभेते रभन्ते रभ्यते रभध्वे रभ्यावहे रभ्येथे रभ्येते रभ्यामहे रम्यध्वे रम्यन्ते अरभावहि ध्य, अरभे अरभथाः अरभत अरभामहि अरभध्वम अरभन्त अरभ्ये अरम्यावहि अरभ्यथाः अरभ्येथाम् / अरभ्यत अरभ्येताम् अरभ्यामहि अरभ्यध्वम् अरभ्यन्त अरभेताम् वि. रमेय रमेथाः रभेत रभेवहि रभेयाथाम् रभेयाताम् रभेमहि रमेध्वम् रभेरन् रभ्येय रभ्येथाः रभ्येत रभ्येवहि रभ्येयाथाम् रभ्येयाताम् रम्येमहि रम्येध्वम् रम्येरन् आ. रमै रभस्व रभताम रभावहै रभेथाम् रमेताम् रभामहै रभध्वम् रभन्ताम् रभ्यै रभ्यस्व रभ्यताम् रभ्यावहै रभ्येथाम् रभ्येताम् रभ्यामहै रभ्यध्वम् रम्यन्ताम् श्व. रब्धाहे रब्धासे रब्धता 110 111 112 111 111 411 111 112 111 11111 रब्धास्वहे रब्धासाथै रब्धारौ रब्धास्महे रब्धाध्वे रब्धारः रब्धाहे रब्धासे रब्धा रब्धास्वहे रब्धासाथे रब्धारौ रब्धास्महे रब्धाध्ये रब्धारः SEEEEEEEEEEEEEEEEE in WI vII 11 th tez lll 111 III I In III i III 17e en lil na IT WE EEEEEE भवि. रप्स्ये रप्स्यसे रप्स्यते रप्स्यावहे रप्स्येथे रप्स्येते रप्स्यामहे रप्स्यध्वे रप्स्यन्ते रप्स्ये रप्स्यावहे रप्स्यसे रप्स्येथे रप्स्यते रप्स्येते रप्स्यामहे रप्स्यध्वे रप्स्यन्ते क्रि. अरप्स्ये अरप्स्यावहि अरप्स्यामहि अरप्स्येथाम् अरप्स्येथाम् अरप्स्यध्वम् अरप्स्यत अरप्स्येताम् अरप्स्यन्त अरप्स्ये अरप्स्यावहि अरप्स्यामहि अरप्स्यथाः अरप्स्येथाम् / अरप्स्येथाम् अरप्स्यत अरप्स्येताम् अरप्स्यन्त रेभे परो. रेभे रेभिषे रेभे रेभिवहे रेभाथे। रेभाते रेभिमहे रेभिध्वे रेभिवहे रेभाथे रेभाते रेमिमहे रेमिध्ये रेभिषे रेभिरे रेभे रेमिरे अद्य. अरप्सि 2 अरब्धाः अरब्ध अरप्स्वहि अरप्स्महि अरप्साथाम् अरब्वम् अरप्साताम् अरप्सत अरप्सि अरब्धाः अरप्स्वहि अरप्साथाम् अरप्साताम् अरप्स्महि अरब्धवम् अरप्सत अराभि अरप्स आशीरप्सीय रप्सीष्ठाः रप्सीष्ट रप्सीवहि रप्सीमहि रप्सीयास्थाम् रप्सीध्वम् रप्सीयास्ताम् रप्सीरन् रप्सीय रप्सीष्ठाः रप्सीष्ट रप्सीवहि रप्सीमहि रप्सीयास्थाम् रप्सीध्वम् रप्सीयास्ताम् रप्सीरन्