________________ कर्मणि कर्तरि / अनिट् / धातु. 121 रज् (रज्) - रंगवू /रागी थq व. रजामि रजावः रजामः रज्ये रजसि रजथः रजथ रज्यासे रजति रजन्ति रज्यते रज्यावहे रज्येथे रज्येते रज्यामहे रज्यध्वे रज्यन्ते रजतः ध्य. अरजम् अरजः अरजत् अरजाव अरजतम् अरजताम् अरजाम अरजत अरजन् अरज्ये अरज्यावहि अरज्यामहि अरज्यथाः अरज्येथाम् / अरज्यध्वम् अरज्यत अरज्येताम् अरज्यन्त वि. रजेयम् रजेः रजेव रजेम रजेत रज्येय रज्येवहि रज्येमहि रज्येथाः रज्येयाथाम रज्येध्वम् रज्येत रज्येयाताम् रज्येरन् रजेतम् रजेताम् रजेत् रजेयुः आ. रजानि रज्यै रजा रजाव रजतम रजताम् रजाम रजत रजन्तु रज्यावहै रज्यस्व रज्येथाम् रज्यताम् रज्येताम् रज्यामहै रज्यध्वम् रज्यन्ताम् रजतु श्व. रक्तास्मि रङ्क्तास्वः रक्तास्मः रङ्क्ताहे रक्तास्वहे रक्तास्महे रक्तासि रक्तास्थः रक्तास्थ रक्तासे रक्तासाथे रक्ताध्वे रङ्क्ता रफ्तारौ रफ्तारः रङ्क्ता रफ्तारौ रफ्तारः भवि. रक्ष्यामि रक्ष्यावः रक्ष्यामः रक्ष्ये रझ्यावहे रक्ष्यामहे रक्ष्यसि रक्ष्यथ: रक्ष्यथ रक्ष्यसे रक्ष्येथे रक्ष्यध्वे रक्ष्यति रक्ष्यतः रक्ष्यन्ति रक्ष्यते रङ्ख्येते रक्ष्यन्ते क्रि. अरक्ष्यम् अरझ्याव अरझ्याम अरझ्ये अरझ्यावहि अरझ्यामहि अरझ्यः अरझ्यतम् अरक्ष्यत अरझ्यथाः अरझ्येथाम् अरक्ष्यध्वम् अरक्ष्यत् अरक्ष्यताम् अरझ्यन्त अरक्ष्यत अरक्ष्येताम् अरझ्यन्त परो. ररज रञ्जिव ररजिथ रजथुः रञ्ज ररञ्जतुः ररश्मि ररञ्ज रञ्जुः रज्जे रञ्जिवहे रज्जिमहे ररजिषे रञ्जाथे ररञ्जिध्वे ररजे रजाते . रजिरे अद्य. अराक्षम् अराव अराङ्म / अरक्षि अरवहि अरह्महि 2 अराङ्क्षीः अराङ्क्तम् अराङ्क्त अरथाः अरङ्क्षाथाम् अरग्ध्वम् अराङ्क्षीत् अराङ्क्ताम् अराक्षुः अरञ्जि अरङ्क्षाताम् अरङ्क्षत आशीः रज्यासम् रज्याः रज्यात् रज्यास्व रज्यास्म रङ्क्षीय रङ्क्षीवहि रक्षीमहि रज्यास्तम् रज्यास्त रक्षीष्ठाः रङ्क्षीयास्थाम् रक्षीध्वम् रज्यास्ताम् रज्यासुः रङ्क्षीष्ट रङ्क्षीयास्ताम् रक्षीरन् 1411