________________ अनिट् / कर्मणि कर्तरि धातु. 122 शद् (शिय) - नष्ट थर्बु व. शीये शीयावहे शीयामहे शीयसे शीयेथे शीयध्वे / शीयते. शीयेते शीयन्ते शो शद्यसे शद्यते शद्यावहे शयेथे शघेते शद्यामहे शद्यध्वे शद्यन्ते ध्य. अशीये अशीयावहि अशीयामहि अशीयथाः अशीयेथाम् ___ अशीयध्वम् अशीयत अशीयेताम् अशीयन्त अशद्ये अशद्यथाः अशद्यत अशद्यावहि अशघेथाम् अशघेताम् अशद्यामहि अशद्यध्वम् अशद्यन्त शद्यमहि वि. शीयेय शीयेथाः शीयेत शीयेवहि शीयेयाथाम् शीयेयाताम् शीयेमहि शीयेध्वम् शीयेरन् शद्येय शयेथाः शघेत शघेवहि शद्येयाथाम् शद्येयाताम् शत्रुध्वम् शघेरन् शीयामहै आ. शीयै शीयावहै शीयस्व . शीयेथाम् शीयताम् शीयेताम् शधै शद्यस्व शीयध्वम् शद्यावहै शद्येथाम् शघेताम् शद्यामहै शद्यध्वम् शद्यन्ताम् शीयन्ताम् शद्यताम् प्रद. शत्तास्मि शत्तासि शत्तास्वः शत्तास्थः शत्तासैः शत्तास्मः शत्तास्थ शत्तारः शत्ताहे शत्तासे शत्ता शत्तास्वहे शत्तासाथे शत्तारौ शत्तास्महे शत्ताध्वे शत्तारः शत्ता शत्स्यावः शत्स्यसि शत्स्यथः शत्स्यति शत्स्यतः शत्स्यामः शत्स्यथ शत्स्ये शत्स्यसे शत्स्य ते शत्स्यावहे शत्स्येथे शत्स्येते शत्स्यामहे शत्स्यध्वे शत्स्यन्ते शत्स्यन्ति क्रि. अशत्स्यम् अशत्स्याव अशत्स्याम अशत्स्यः अशत्स्यतम् अशत्स्यत अशत्स्यत् अशत्स्यताम् अशत्स्यन्त अशत्स्ये अशत्स्यथाः अशत्स्यत अशत्स्यावहि अशत्स्येथाम् अशत्स्येताम् अशत्स्यामहि अशत्स्यध्वम् अशत्स्यन्त शेदे परो. शशद/शशाद शेदिव शेदिथ शशाद शेदिम शेद शेदिषे शेदे रैदिवहे शेदाथे शेदाते शेदिमहे शेदिध्वे शेदिरे शेदुः अशत्स्वहि अद्य. अशत्सम् अशत्सी: अशत्सी: अशत्स्व अशत्स्तम् अशत्स्ताम् अशत्स्म अशत्स्त अशत्सुः अशत्सि अशत्स्थाः अशादि अशत्साथाम अशत्साताम् अशत्स्महि अशद्ध्वम् अशत्सत आशीःशत्यासम् शत्यास्व / शत्यास्तम् शत्यात् शत्यास्ताम् शत्याः शत्यास्म शत्सीय शत्यास्त शत्सीष्ठाः शत्यासुः शत्सीष्ट 142 शत्सीवहि शत्सीमहि शत्सीयास्थाम् शत्सीध्वम् शत्सीयास्ताम् शत्सीरन्