________________ कर्मणि कर्तरि अनिट् | धातु. 120 यम् (यच्छ्) - नियम मां राख व. यच्छामि यच्छावः यच्छामः यम्ये यच्छसि यच्छथः यच्छथ यम्यासे यच्छति यच्छतः यच्छन्ति यम्यते यम्यावहे यम्येथे यम्येते यम्यामहे यम्यध्वे यम्यन्ते अयच्छम अयच्छ: अयच्छत् अयच्छाव अयच्छाम अयच्छतम अयच्छत अयच्छताम् अयच्छन् अयम्ये अयम्यथाः अयम्यत अयम्यावहि अयम्यामहि अयम्येथाम् अयम्यध्वम् अयम्येताम् अयम्यन्त वि. यच्छेयम् यच्छे: यच्छेत् यच्छेव यच्छेतम् यच्छेताम् यच्छेम यच्छेत यच्छेयुः यम्येय यम्येथाः यम्येत यम्येवहि यम्येमहि यम्येयाथाम् यम्येध्वम् यम्येयाताम् यम्येरन् यम्यामहै आ. यच्छानि यच्छ यच्छतु यच्छाव यच्छतम् यच्छताम् यच्छाम यच्छत यच्छन्तु यम्यै यम्यस्व यम्यताम् यम्यावहै यम्येथाम् यम्यध्वम् यम्यन्ताम य श्व. यन्तास्मि यन्तासि यन्ता यन्तास्व: यन्तास्थः यन्तारौ यन्तास्मः यन्तास्थ यन्तारः यन्ताहे यन्तासे यन्ता 11 11 112 111 110 111 112 111 HI 111 $ यन्तास्वहे यन्तास्महे यन्तासाथे यन्ताध्ये यन्तारौ यन्तारः भवि. यस्यामि यंस्यसि यंस्यति यस्यावः यंस्यथः यंस्यतः यस्यामः यंस्यथ यंस्यन्ति यस्ये यंस्यसे यंस्यते यस्यावहे यस्येथे यंस्येते यंस्यामहे यंस्यध्वे यस्यन्ते क्रि. अयंस्यम् अयंस्यः अयंस्यत् अयंस्याव अयंस्याम अयंस्यतम् अयंस्यत अयंस्यताम् अयंस्यन्त अयंस्ये अयंस्यथाः अयंस्यत अयंस्यावहि अयंस्यामहि अयंस्येथाम् अयंस्यध्वम् अयंस्येताम् अयंस्यन्त येमिम परो. ययाम/ययम येमिव येमिथ येमथुः ययाम येमतुः येमिषे येमिवहे येमाथे येमाते येमिमहे येमिध्ये येमिरे येमुः येमे अद्य. अयंसिषम् 4 अयंसी अयंसीत् अयंसिष्व अयंसिष्म अयंसिष्टम् अयंसिष्ट अयंसिष्टाम् अयंसिषुः अयंसि अयंस्थाः अयामि अयंस्वहि अयंसाथाम् अयंसाताम् अयंस्महि अयन्धवम् अयंसत आशीः यम्यासम् यम्याः यम्यात् यम्यास्व यम्यास्म यसीय यम्यास्तम् यम्यास्त यंसीष्ठाः यम्यास्ताम् यम्यासुः यंसीष्ट 140 यसीयावहि यंसीयामहि यंसीयास्थाम् यंसीध्वम् यसीयास्ताम् यंसीरन्