________________ कर्तरि / अनिट् म्ना (मन्) - मान, कर्मणि धातु. 116 व. मनामि मनसि मनाव: मनथः मनतः मनामः मनथ मनन्ति म्नाये म्नायासे म्नायते म्नायामहे म्नायध्वे म्नायन्ते म्नायेथे म्नायेते मनति अमनम् अमनः अमन अमनाव अमनतम् अमनताम् अमनाम अमनत अमनन् अम्नाये अम्नायावहि अम्नायथाः अम्नायेथाम् अम्नायत अम्नायेताम् अम्नायामहि अम्नायध्वम् अम्नायन्त 2012 III III I मनेव वि. मनेयम् मनेः मनेत् मनेम मनेतम् मनेताम् मनेत म्नायेय म्नायेवहि म्नायेमहि म्नायेथाः म्नायेयाथाम् म्नायेध्वम् म्नायेत म्नायेयाताम् म्नायेरन् मनेयुः म्नायामहै आ. मनानि मना मनतु मनाव मनतम् मनताम् मनाम मनत मनन्तु म्नायै म्नायस्व म्नायताम् म्नायावहै म्नायेथाम् म्नायेताम् म्नायध्वम् म्नायन्ताम् म्नातास्वः म्नातास्थः म्नातारौ म्नातासि म्नाता म्नातास्मः / म्नायिता म्नायितारौ म्नातास्थ म्नाता म्नातारौ म्नातार: म्नायितार 1 म्नातार: 2 भवि म्नास्यामि म्नास्यसि म्नास्यति म्नास्यावः म्नास्यथः म्नास्यतः म्नास्यामः म्नास्यथ म्नास्यन्ति म्नायिष्यते म्नायिष्येते म्नास्यते म्नास्येते म्नायिष्यन्ते 1 म्नास्यन्ते 2 क्रि अम्नास्यम् अम्नास्यः अम्नास्यत् अम्नास्याव अम्नास्याम अम्नायिष्यत अम्नायिष्येताम् अम्नाायिष्यन्त। अम्नास्यतम् अम्नास्यत अम्नास्यत अम्नास्येताम् अम्नास्यन्त 2 अम्नास्यताम् अम्नास्यन् मम्निम परो मम्नौ मम्निव मम्निथ - मम्नथुः मम्नौ मम्नतुः मम्न मम्ने मम्निषे मम्ने Illarr All I मम्निवहे मम्नाथे मम्नाते मम्निमहे मम्निध्वे मम्निरे मम्नुः ने अद्य अम्नासिषम् अम्नासिष्ठ अम्नासिष्म : अम्नायि / 4 अम्नासी: अम्नासिष्टम् अम्नासिष्ट अम्नायि अम्नासीत् अम्नासिष्टाम् अम्नासिषुः अम्नायिषाताम् अम्नायिषत 1 अम्नासाताम् अम्नासत 2 आशी म्नायात् म्नायास्ताम् म्नायासुः 12 म्नायिषीय म्नायिषीवहि म्नायिषीमहि म्नेयास्ताम् म्नेयासुः 2 म्नायिषीष्ठाः म्नायिषीयास्थाम् म्नायिषीध्वम् म्नायिषीष्ट म्नायिषीयास्ताम् म्नायिषीरन् 11391