SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ धातु. 118 व. पनायामि पनायसि कर्तरि / सेट् / पन् - स्तुति करवी पनायावः पनायामः पनाय्ये पनाय्यावहे पनायमथः पनायथ पनाय्यासे पनाय्येथे पनायतः पनायन्ति पनाय्यते पनाय्येते पनाय्यामहे पनाय्यध्वे पनाय्यन्ते पनायति ध्य. अपनायम् अपनायः अपनायत् अपनायाव अपनायतम् अपनायताम् अपनायाम अपनायत अपनायन् अपनाये अपनाय्यावहि अपनाय्यामहि अपनाय्यथाः अपनाय्ये अपनाय्यध्वम् अपनाय्यत अपनाय्येताम् अपनाय्यन्त 110 111 112 111 वि. पनायेयम् पनाये: पनायेत् पनायेव / पनायेतम् पनायेताम् / पनायेम पनायेत पनाय्येय पनाय्येवहि पनाय्येमहि पनाय्येथाः पनाय्येयाथाम् पनाय्येध्वम् पनाय्येत पनाय्येयाताम् पनाय्येरन् पनायेयुः आ. पनायानि पनाय पनायतु पनायाव पनायतम् पनायताम पनायाम पनायत पनायन्तु पनाय्यै पनाय्यावहै पनाय्यस्व पनाय्येथाम् पनाय्यताम् पनाय्येताम् पनाय्यामहै पनाय्यध्वम् पनाय्यन्ताम् व पनायितास्मि पनायितास्वः पनायितास्मः पनायितासि पनायितास्थः पनायितास्थ पनायिता पनायितारौ पनायितारः पनायिताहे पनायितास्वहे पनायितास्महे पनायितासे पनायितासाथे पनायिताध्वे पनायिता पनायितारौ पनायितारः भवि पनायिष्यामि पनायिष्यावः पनायिष्यामः पनायिष्यसि पनायिष्यथः पनायिष्यथ पनायिष्यति पनायिष्यतः पनायिष्यन्ति पनायिष्ये पनायिष्यावहे पनायिष्यसे पनायिष्येथे पनायिष्यते पनायिष्येते पनायिष्यामहे पनायिष्यध्वे पनायिष्यन्ते क्रि अपनायिष्यम् अपनायिष्याव अपनायिष्याम अपनायिष्यः अपनायिष्यतम अपनायिष्यत अपनायिष्यत् अपनायिष्यताम् अपनायिष्यन्त अपनायिष्ये अपनायिष्यावहि अपनायिष्यामहि अपनायिष्यथा:अपनायिष्येथाम अपनायिष्यध्वम अपनायिष्यत अपनायिष्येताम् अपनायिष्यन्त परो पनायाञ्चकार पनायाञ्चक्रतुः पनायाञ्चक्रुः। पनायाञ्चक्रे पनायाञ्चक्राते पनायाञ्चक्रिरे। पनायाम्बभूव पनायाम्बभूवतुः पनायाम्बभूवुः 2 पनायाम्बभूवे पनायाम्बभूवाते पनायाम्बभूविरे 2 पनायामास पनायामासतुः पनायामासुः 3 पनायामासे पनायामासाते पनायामासिरे 3 IN IN NII|| 111 i अद्य अपनायिषम् अपनायिष्व अपनायिष्म अपनायी: अपनायिष्टम् अपनायिष्ट अपनायीत् अपनायिष्टाम् अपनायिषुः अपनायिषि अपनायिष्वहि अपनायिष्महि अपनायिष्ठाः अपनायिषाथाम् अपनायिध्वम् अपनायि अपनायिषाताम् अपनायिषत आशी पनाय्यासम् पनाय्यास्व पनाय्यास्म पनाय्याः पनाय्यास्तम् पनाय्यास्त पनाय्यात् पनाय्यास्ताम् पनाय्यासुः पनायिषीय पनायिषीवहि पनायिषीमहि पनायिषीष्ठाः पनायिषीयास्थाम् पनायिषीध्वम् पनायिषीष्ट पनायिषीयास्ताम् पनायिषीरन् 1381
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy