________________ कर्मणि धातु. 112 व. जिघ्रामि जिघ्रसि जिघ्रति कर्तरि घ्रा (जिघ्र) - सुंध, जिघ्रावः जिघ्रामः जिघ्रथः जिघ्रथ जिघ्रतः जिघ्रन्ति घ्राये घ्रायसे घ्रायते घ्रायावहे घ्रायेथे घ्रायेते घ्रायामहे घायध्वे घ्रायन्ते ध्य. अजिघ्रम् अजिघ्रः अजिघ्राव अजिघ्राम अजिघ्रतम् अजिघ्रत अजिघ्रताम् अजिघ्रन् अघ्राये अघ्रायावहि अघ्रायथाः अघ्रायत अघायेताम् अघ्रायामहि अघ्रायध्वम् अघ्रायन्त अजिघ्रत् वि. जि यम् जिलेः जि त् जि व जिप्रेम जि तम् जिघेत जिघेताम् जिघ्रयुः घ्रायेय घ्रायेवहि घ्रायेमहि घ्रायेथाः घ्रायेयाथाम् घ्रायेध्वम् घ्रायेत घ्रायेयाताम् घ्रायेरन् जिघ्राम आ. जिघ्राणि जिघ्र जिघ्रतु जिघ्राव जिघ्रतम् जिघ्रताम् जिघ्रत जिघ्रन्तु घ्रायै घायावहै घ्रायस्व घ्रायेथाम् घ्रायताम् घायेताम् घ्राध्वम् घ्रायन्ताम् श्व. घ्रातास्मि घ्रातास्वः घ्रातास्थः घ्रातारौ नायिता घ्रायितारौ घ्राता घातारौ मा घ्रातास्मः घ्रातास्थ घ्रातारः घ्रायितार: 1 घ्रातारः 2 af is a நார் 34 =3# 3rj raj ### sure घ्राता घ्रास्यावः घ्रास्यामः घ्रास्यसि घ्रास्यथः घ्रास्यथ घ्रास्यति घ्रास्यतः घ्रास्यन्ति घ्रायिष्यते घ्रायिष्येते घ्रास्यते घ्रास्येते घ्रायिष्यन्ते 1 घ्रास्यन्ते 2 क्रि. अघ्रास्यम् अघ्रास्याव अघ्रास्याम अघ्रास्यः अघ्रास्यतम् अघ्रास्यत अघ्रास्यत् अघ्रास्यताम् अघ्रास्यन्त अघायिष्यत अघ्रायिष्येताम् अघ्रायिष्यन्त 1 अघ्रास्यत अघ्रास्येताम् अघ्रास्यन्त 2 परो. जनौ जघ्रिव जघ्रिमजले जघिवहे जघ्राथ/जघ्रिथ जघुथुः जघ्र जघ्रिषे जघ्राथे जघ्रौ जघ्रतुः जघुः जर्गे जघ्राते जघ्रिमहे जघ्रिध्वे जघिरे अद्य. अघ्रात् 4,5 अघ्रासीत् अघ्राताम् अघुः 1 अद्य. अघ्रायि अघ्रासिष्टाम् अघ्रासिषुः 2 अघ्रायि अघ्रायिषाताम् अघ्रायिषत 1 अघ्रासाताम् अघ्रासत 2 jy *** आशीःघेयात् घ्रायात् घेयास्ताम् घेयासुः 1 आघायिषीष्ट घ्रायिषीयास्ताम् घ्रायिषीरन् / घ्रायास्ताम् घायासुः 2 घासीष्ट घ्रासीयास्ताम् घासीरन् 2 132