________________ कर्मणि धातु. 113 व. चमामि चमसि चमति कर्तरि चम् - चाटवू, चूस, चमावः चमामः चमथः चमथ चमतः चमन्ति चम्ये चम्यसे चम्यते चम्यावहे चम्येथे चम्येते चम्यामहे चम्यध्वे चम्यन्ते ध्य. अचमम् अचमः अचमत् अचमाव अचमतम अचमताम् अचमाम अचमत अचमन् अचम्ये अचम्यावहि अचम्यामहि अचम्यथाः अचम्येथाम् / अचम्यध्वम् अचम्यत अचम्येताम् / अचम्यन्त चमेव वि. चमेयम् चमेः चमेत् चमेम चमेत चमेतम् चमेताम् चम्येय चम्येवहि चम्येमहि चम्येथाः चम्येयाथाम् / चम्यध्वम् चम्येत चम्येयाताम् चम्येरन् चमेयुः आ. चमानि चम चमतु चमाव चमतम चमाम चमत चम्यै चम्यस्व चम्यताम चम्यावहै चम्येथाम् चम्यामहै चम्यध्वम् चम्यन्ताम चमताम् चमन्तु श्व. चमितास्मि चमितास्वः चमितास्मः चमितासि चमितास्थ: चमितास्थ चमिता चमितारौ चमितारः चमिताहे चमितासे चमिता चमितास्वहे चमितास्महे चमितासाथे चमिताध्वे चमितारौ चमितारः भवि. चमिष्यामि चमिष्यसि चमिष्यति चमिष्यावः चमिष्यामः चमिष्यावः / चमिष्यथः चमिष्यथ चमिष्यतः चमिष्यन्ति चमिष्ये चमिष्यावहे चमिष्यसे चमिष्येथे चमिष्यते चमिष्येते चमिष्यामहे चमिष्यध्वे चमिष्यन्ते क्रि. अचमिष्यम् अचमिष्याव अचमिष्याम अचमिष्ये अचमिष्यावहि अचमिष्यामहि अचमिष्यः अचमिष्यतम् अचमिष्यत अचमिष्यथाः अचमिष्येथाम् अचमिष्यध्वम् अचमिष्यत् अचमिष्यताम् अचमिष्यन् अचमिष्यत अचमिष्येताम् अचमिष्यन्त परो. चचाम/चचम चचमिव चचमिथ चचमथुः चचाम चचमतुः चचमिम चचम चचमुः चेमे चेमिषे चेमे चेमिवहे चेमाथे चेमाते चेमिमहे चेमिध्ये चेमिरे अद्य. अचमिषम् अचमिष्व अचमिष्म अचमिषि अचमिष्वहि अचमिष्महि 1 अचमी: अचमिष्टम् अचमिष्ट अचमिष्ठाः अचमिषाथाम् अचमिध्वम् अचमीत् अचमिष्टाम् अचमिषुः अचामि अचमिषाताम् अचमिषत आशी: चम्यासम चम्यास्व चम्यास्म चमिषीय चमिषीवहि चमिषीमहि चम्या: चम्यास्तम् चम्यास्त चमिषीष्ठाः चमिषीयास्थाम् चमिषीध्वम् चम्यात् चम्यास्ताम् चम्यासुः चमिषीष्ट चमिषीयास्ताम् चमिषीरन् 1133