________________ / सेट् / कर्मणि धातु. 111 6 गूहामि गृहसि गृहति कर्तरि गुह् - संताड गृहावः गृहथः गृहतः गृह्ये गृहामः गृहथ गूह्यावहे गृह्येथे गूह्यामहे गृह्यध्वे गृह्यसे गृहन्ति गूह्यते गृह्येते गृह्यन्ते ध्य. अगूहम् अगूहः अगृहत् अगृहाव अगूहतम् अगूहताम् अगूहाम अगूहत अगूहन् अगूह्ये अगूह्यावहि अगूह्यथाः अगूह्येथाम् अगूह्यत अगूह्येताम् अगूह्यामहि अगूह्यध्वम् अगूह्यन्त वि. गृहेयम् गृहेव गृहेतम् गृहेताम् गृहेम गृहत गृहे: गृह्येय गूह्येवहि गृह्येथाः गृह्येयाथाम् गृह्येत गृह्येयाताम् गृह्येमहि गूह्यध्वम् गूह्येरन् गृहेत् गहयः आ. गूहानि गृह गृहतु गृहाव गृहतम् गूहताम् / गृहाम गृहत गूहन्तु गाँ गृह्यस्व गृह्यताम् गूह्यावहै गू थाम् गृह्येताम् गूह्यामहै गूह्यध्वम् गृह्यन्ताम् श्व. गृहिता गोंढा गृहितारौ गोढारी गृहितारः 1: गृहिता गोंढारः 2 गोंढा गृहितारौ / गोढारौ गृहितार: 1: गोढार: 2 भवि. गूहिष्यति गुहिष्यतः धोक्ष्यति धोक्ष्यतः गुहिष्यन्ति 12 गुहिष्यते गुहिष्येते धोक्ष्यन्ति 2 धोक्षयते धोक्षयेते गुहिष्यन्ते 1 धोक्षयन्ते 2 अधोक्ष्यत् अधोक्ष्यतम् अधोक्ष्यन् 22 अधोक्ष्यत अधोक्ष्येताम् अधोक्ष्यन्त 2 जुगुहिवहे परो. जुगूह जुगूहिथ जगूह जुगूहिव जुगूहथुः जुगूहतुः जुगूहिम जुगूह जुगूहः जुगुहे जुघुक्ष जुगुहे जुगुहाथे जुगुहिमहे जुगुहिध्वे जुगुहिरे जुगुहाते अद्य. अगूहिष्ट अगुढ़त अगूहिष्टाम् अधुक्षताम् अगूहिषुः 1 अधुक्षन् 2 अगहि अगूहि अगूहिषाताम् अगूहिषत 1 अधुक्षाताम् अधुक्षत 2 आशीःगुह्यासम् गुह्यास्व गुह्याः गुह्यास्तम् गुह्यात् गुह्यास्ताम् गुह्यास्म गुह्यास्त गुह्यासुः गुहिषीष्ट घुक्षीष्ट गुहिषीयास्ताम् गृहिषीरन् 1 घुक्षीयास्ताम् घुक्षीरन् 2 1311 M