________________ कर्तरि शस् - कहेवू / सेट् / कर्मणि धातु. 103 व. शसामि शससि शसति शस्ये शसावः शसथः शसतः शसामः शसथ शसन्ति शस्यसे शस्यते शस्यावहे शस्येथे शस्येते शस्यामहे शस्यध्वे शस्यन्ते ह्य. अशसम् अशसः अशसाव अशसतम् अशसताम् अशसाम अशसत अशसन् अशस्ये अशस्यावहि अशस्यामहि अशस्यथाः अशस्येथाम् / अशस्यध्वम् अशस्यत अशस्येताम् / अशस्यन्त अशसत् वि. शसेयम् __ शसे: शसेत् शसेव शसेतम् शसेताम् शसेम शसेत शसेयुः शस्येय शस्येथाः शस्येत शस्येवहि शस्येयाथाम् शस्येयाताम् शस्येमहि शस्यध्वम् शस्येरन् शस्यै आ. शसानि शस शसतु शसाव शसतम् शसताम् शसाम शसत शसन्तु शस्यस्व शस्यताम् शस्यावहै शस्येथाम् शस्येताम् शस्यामहै शस्यध्वम् शस्यन्ताम् श्व. शसितास्मि शसितासि शसिता शसितास्वः शसितास्थ: शसितारौ शसितास्मः शसिताहे शसितास्थ / शसितासे शसितारः शसिता शसितास्वहे। शसितासाथे। शसितारौ शसितास्महे शसिताध्वे शसितारः भवि. शसिष्यामि शसिष्यसि शसिष्यति शसिष्यावः / शसिष्यथः / शसिष्यतः / शसिष्यामः शसिष्ये शसिष्यथ शसिष्यसे शसिष्यन्ति शसिष्यते शसिष्यावहे शसिष्येथे शसिष्येते शसिष्यामहे शसिष्यध्वे शसिष्यन्ते क्रि. अशसिष्यम् अशसिष्याव अशसिष्याम अशसिष्ये अशसिष्यावहि अशसिष्यामहि अशसिष्यः अशसिष्यतम अशसिष्यत अशसिष्यथाः अशसिष्येथाम अशसिष्यध्वम अशसिष्यत् अशसिष्यताम् अशसिष्यन्त अशसिष्यत अशसिष्येताम् अशसिष्यन्त शश परो. शशास/शशस शशसिव शशसिथ शशसथुः शशास शशसतुः शशसिम शशस शशसुः शशसिषे शशसे शशसिवहे शशसाथे शशसाते शशसिमहे शशसिध्ये शशसिरे अद्य. अशसिषम् 1 अशसी: अशसीत् अशसिष्व अशसिष्म अशसिष्टम् अशसिष्ट अशसिष्टाम् / / अशसिषुः अशसिषि अशसिष्ठाः अशासि अशसिष्वहि अशसिष्महि अशसिषाथाम् अशसिध्वम् अशसिषाताम् अशसिषत आशीःशस्यासम् शस्याः शस्यात् शस्यास्व शस्यास्तम् शस्यास्ताम् शस्यास्म शसिषीय शसिषीवहि शसिषीमहि शस्यास्त शसिषीष्ठाः शसिषीयास्थाम् शसिषीध्वम् शस्यासुः शसिषीष्ट शसिषीयास्ताम् शसिषीरन् 123|