________________ कर्मणि कर्तरि धातु. 102 शक् - व. शके शङ्कावहे शङ्कामहे __ शङ्कसे शकेथे शङ्कध्वे शङ्कते शङ्केते शङ्कन्ते शङ्क्ये शङ्क्याहे शङ्क्याहे शङ्क्यसे शङ्कयेथे शङ्क्यवे शक्यते शक्येते शङ्क्यन्ते हय. अशङ्के अशङ्कावहि अशङ्कामहि / अशक्ये 3 फ्यावाहि अशङ्ख्यामहि अशङ्कथाः अशङ्कथाम अशङ्कध्वम् अशङ्क्यथाः अशङ्क्येथाम अशङ्ख्यध्वम् अशङ्कत अशङ्केताम अशङ्कन्त अशक्यत अशङ्क्येताम् अशङ्क्यन्त वि. शङ्कय शङ्केवहि शङ्कमहि शङ्कथाः शङ्केयाथाम शङ्खध्वम शङ्केत शकेयाताम शङ्करन शङ्क्येय शङ्क्येवहि शङ्क्येमहि शङ्क्येथाः शङ्क्येयाथाम् शङ्क्येध्वम् शङ्ख्येत शङ्क्सयेयाताम् शङ्क्येरन् आ. शकै शङ्कवहै शङ्कमहै शङ्कस्व शङ्केथाम् शङ्कध्वम् शङ्कताम् शङ्केताम् शङ्कन्ताम् शङ्कयै शङ्कयावहै शङ्कयामहै शङ्कयस्व शङ्कयेथाम् शङ्कयध्वम् शङ्कयताम् शङ्कयेताम् शङ्कयन्ताम् श्व शङ्किताहे शङ्कितास्वहे शङ्कितास्मह शङ्किताहे शङ्कितास्वहे शङ्कितास्महे शङ्कितासे शङ्कितासाथे शङ्किताध्वे शङ्कितासे शकितासाथे शङ्किताध्वे शङ्किता शङ्कितारौ शङ्कितारः शङ्किता शङ्कितारौ शङ्कितारः भवि शङ्किष्ये शङ्किष्यावहि शङ्किष्यामहि शङ्किष्ये शङ्किष्यावहि शङ्किष्यामहि शङ्किष्यसे शङ्किष्येथाम् शङ्किष्यध्वे शङ्किष्यसे शङ्किष्येथाम् शङ्किष्यध्वे शङ्किष्यते शङ्किष्येताम् शकिष्यन्ते / शङ्किष्यते शङ्किष्येताम् शङ्किष्यन्ते क्रि अशङ्किष्ये अशङ्किष्यावहि अशङ्किष्यामहि अशङ्किष्ये अशङ्किष्यावहि अशङ्किष्यामहि अशङ्किष्यथाःअशङ्किष्याथाम्अशङ्किष्यध्वम् अशङ्किष्यथाः अशङ्किष्याथाम् अशङ्किष्यध्वम् अशङ्किष्यत अशङ्किष्येताम् अशङ्किष्यन्त / अशङ्किष्यत अशङ्किष्येताम् अशङ्किष्यन्त परो शशङ्केि शशङ्किवहे शशङ्किमहे शशङ्के शशङ्किवहे शशङ्किमहे शशङ्किषे शशङ्किाथे शशङ्किध्वे शशङ्किषे शशङ्काथे शशङ्किध्वे शशङ्के शशङ्काते शशङ्किरे अद्य अशङ्किषि अशङ्किष्वहि अशङ्किमहि अशङ्किषि अशङ्किष्वहि अशङ्किष्महि अशङ्किष्ठाः अशङ्किषाथाम अशङ्किडूवमध्वम् अशङ्किष्ठाः अशङ्किषाथाम् अशङ्किध्वम् अशकिष्ट अशङ्किषाताम् अशङ्किषत अशङ्कि अशङ्किषाताम् अशङ्किषत आशी अशङ्किषीय अशङ्किषीवहि अशङ्किषीमहि शङ्किषीय शङ्किषीवहि शङ्किषीमहि अशङ्किषीष्ठाः अशङ्किषीयास्थाम् अशङ्किषीध्वम् शङ्किोष्ठाः शङ्किषीयास्थाम् शङ्किषीध्वम अशङ्किषीष्ट अशङ्किषीयास्ताम् अशङ्किषीरन् शङ्किषीष्ट शङ्किषीयास्ताम् शङ्किषीरन् 122