SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ u / सेट / कर्मणि धातु. 101 व शंसामि शंससि शंसति कर्तरि शंस् - कहे, शंसावः शंसथः शंसतः शंसामः शंसथ शंसन्ति शंस्ये शंस्यसे शंस्यते शंस्यावहे शंस्येथे शंस्येते शंस्यामहे शंस्यध्वे शंस्यन्ते हय. अशंसम् अशंसः अशंसत् अशंसाव अशंसतम् अशंसताम् अशंसाम अशंसत अशंसन् अशंस्ये अशंस्यावहि अशंस्यामहि अशंस्यथाः अशंस्येथाम् / अशंस्यध्वम् अशंस्यत अशंस्येताम् अशंस्यन्त वि. शंसेयम् शंसेः शंसेव शंसेम शंसेत शंसेयुः शंसेतम् शंसेताम् शंस्येय शंस्येथाः शंस्येत शंस्येवहि शंस्येमहि शंस्येयाथाम् शंस्येध्वम् शंस्येयाताम् शंस्येरन् शंसेत् आ. शंसानि शंसाव शंसाम शंस्यै शंस्यावहै शंस्यामहै शंस् शंसतम् शंसत शंस्यस्व शंस्येथाम् शंस्यध्वम् शंसतु शंसताम् शंसन्तुशंस्यताम् शंस्येताम् शंस्यन्ताम् श्व. शंसितास्मि शंसितास्वः शंसितास्मः शंसिताहे शंसितास्वहे शंसितास्महे शंसितासि शंसितास्थः / शंसितास्थ शंसितासे शंसितासाथे शंसिताध्वे शंसिता शंसितारौ शंसितारः शंसिता शंसितारौ शंसितारः भवि. शंसिष्यामि शंसिष्यावः शंसिष्यामः शिंसिष्ये शंसिष्यावहे शंसिष्यामहे शंसिष्यसि शंसिष्यथ: शंसिष्यथ शंसिष्यसे शंसिष्येथे शंसिष्यध्वे शंसिष्यति शंसिष्यतः शंसिष्यन्ति शंसिष्यते शंसिष्येते शंसिष्यन्ते क्रि. अशंसिष्यम् अशंसिष्याव अशंसिष्याम अशंसिष्ये अशंसिष्यावहि अशंसिष्यामहि अशंसिष्यः अशंसिष्यतम् अशंसिष्यत अशंसिष्यथाः अशंसिष्येथाम् अशंसिष्यध्वम् अशंसिष्यत् अशंसिष्यताम् अशंसिष्यन्त अशंसिष्यत अशंसिष्येताम् अशंसिष्यन्त 3 III 11 H 11 H परो. शशंस शशंसिथ शशंस शशंसिव शशंसिम शशंसे शशंसिवहे शशंसथः शशंसशशंसिषे शशंसाथे शशंसतुः शशंसुः शशंसे शशंसाते शशंसिमहे शशंसिध्वे शशंसिरे अद्य. अशंसिषम् अशंसिष्व अशंसिष्म अशंसिषि अशंसिष्वहि अशंसिष्महि 1 अशंसी: अशंसिष्टम् अशंसिष्ट अशंसिष्ठाः अशंसिषाथाम् अशंसिध्वम् अशंसीत् अशंसिष्टाम् अशंसिषुः अशंसि अशंसिषाताम् अशंसिषत आशीःशस्यासम् शस्यास्व शस्यास्म शंसिषीय शंसिषीवहि शंसिषीमहि शस्याः शस्यास्तम् शस्यास्त शंसिषीष्ठाः शंसिषीयास्थामशंसिषीध्वम् शस्यात् शस्यास्ताम् शस्यासुः शंसिषीष्ट शंसिषीयास्ताम् शंसिषीरन् 1211
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy