________________ / सेट् / कर्मणि कर्तरि धातु. 100 लोक् - जोवू व. लोके लोकावहे लोकसे लोकेथे लोकते लोकेते लोकामहे लोकध्वे / लोकन्ते / लोक्ये लोक्यावहे लोक्यसे लोक्येथे लोक्यते लोक्येते लोक्यामहे लोक्यध्वे लोक्यन्ते ध्य. अलोके अलोकावहि अले कथाः अलोकेथे अ त अलोकेताम् अलोकामहि अलोकध्वे अलोकन्त अलोक्ये अलोक्यावहि अलोक्यथाः अलोक्येथाम अलोक्यत अलोक्येताम् अलोक्यामहि अलोक्यध्वम् अलोक्यन्त वि. लोकेय लोकेथाः लोकेत लोकेवहि लोकेमहि लोकेयाथाम् लोकेध्वम् लोकेयाताम् लोक्येय लोक्येवहि लोक्येमहि लोक्येथाः लोक्येयाथाम् लोक्येध्वम् लोक्येत लोक्येयाताम् लोक्येरन् लोकेरन् आ. लोकै लोकावहै लोकस्व लोकेथाम् लोकताम् लोकेताम् लोकामहै लोकध्वम् लोकन्ताम् लोक्यै लोक्यावहै लोक्यामहै लोक्यस्व लोक्येथाम् / लोक्यध्वम् लोक्यताम् लोक्येताम् लोक्यन्ताम् श्व. लोकिताहे लोकितासे लोकिता लोकितास्वहे लोकितास्महे . लोकिताहे लोकितास्वहे / लोकितास्महे लोकितासाथे लोकितावेलोकितासे लोकितासाथे / लोकिताध्ये लोकितारौ लोकितारः लोकिता लोकितारौ लोकितारः लोकिष्यसे लोकिष्येथाम् लोकिष्यध्वे लोकिष्यसे लोकिष्येथाम् लोकिष्यध्वे लोकिष्यते लोकिष्येताम् लोकिष्यन्ते लोकिष्यते लोकिष्येताम् लोकिष्यन्ते क्रि. अलोकिष्ये अलोकिष्यावहि अलोकिष्यामहि अलोकिष्ये अलोकिष्यावहि अलोकिष्यामहि अलोकिष्यथाः अलोकिष्येथाम् अलोकिष्यध्वम् अलोकिष्यथाः अलोकिष्याथाम् अलोकिष्यध्वम् अलोकिष्यत अलोकिष्येताम् अलोकिष्यन्त / अलोकिष्यत अलोकिष्येताम् अलोकिष्यन्त परो. लुलोके लुलोकिवहे लुलोकिषे लुलोकाथे लुलोके लुलोकाते लुलोकिमहे लुलोके लुलोकिवह लुलोकिध्ये लुलोकिषे लुलोकाथे लुलोकिरेलुलोके लुलोकाते लुलोकिमहे लुलोकिध्वे लुलोकिरे अद्य. अलोकिषि अलोकिष्वहि अलोकिष्महि / अलोकिषि अलोकिष्वहि अलोकिष्महि 1 अलोकिष्ठाः अलोकिषाथाम् अलोकिध्वम् / अलोकिष्ठाः अलोकिषाथाम् अलोकिध्वम् अलोकिष्ट अलोकिषाताम् अलोकिषत अलोकि अलोकिषाताम् अलोकिषत आशी:लोकिषीय लोकिषीवहि लोकिषीमहि / लोकिषीय लोकिषीवहि लोकिषीमहि लोकिषीष्ठाः लोकिषीयास्थाम् लोकिषीध्वम् लोकिषीष्ठाः लोकिषीयास्थाम् लोकिषीध्वम् लोकिषीष्ट लोकिषीयास्ताम् लोकिषीरन् लोकिषीष्ट लोकिषीयास्ताम् लोकिषीरन् 1201