________________ सेट कर्मणि कर्तरि / धातु. 104 सह - सहन करवू व. सहे सहावहे सहामहे सहसे सहेथे सहध्वे सहते सहेते सहन्ते सह्ये सह्यसे सह्यते सह्यावहे सह्येथे सह्येते सह्यामहे सह्यध्वे सह्यन्ते ह्य. असहे असहावहि असहथाः असहेथाम असहत असहेताम् असहामहि असहध्वम् असहन्त असह्ये असह्यावहि असह्यथाः असह्येथाम असह्यत असह्येताम् असह्यामहि असह्यध्वम् असह्यन्त वि. सहेय सहेथाः सहेत सहेवहि सहेयाथाम् सहेयाताम् सहेमहि सहेध्वम् सहेरन् सोय सह्येवहि सोमहि सह्येथाः सह्येयाथाम् सोध्वम् सह्येत सह्येयाताम् सोरन् आ. सहै सहस्व सहताम् सहावहै सहेथाम् सहेताम् सहामहै सहध्वम् सहन्ताम् सी सह्यस्व सह्यताम् सह्यावहै सह्येथाम् सह्येताम् सह्यामहै सह्यध्वम् सह्यन्ताम् श्व. सोढा सहिता सोढारौ सहितारौ सोढारः 1 सहितार: 2 सोढा सहिता सोढारौ सहितारौ सोढारः 1 सहितार: 2 भवि. सहिष्ये सहिष्यावहे सहिष्यसे सहिष्येथे सहिष्यते सहिष्येते सहिष्यामहे सहिष्ये सहिष्यावहे सहिष्यामहे सहिष्यध्वे सहिष्यसे सहिष्येथाम् सहिष्यध्वे सहिष्यन्ते / सहिष्यते सहिष्येताम् सहिष्यन्ते क्रि. असहिष्ये असहिष्यावहि असहिष्यामहि असहिष्ये असहिष्यावहि असहिष्यामहि असहिष्यथाः असहिष्येथाम् असहिष्यध्वम् / असहिष्यथाः असहिष्येथाम् असहिष्यध्वम् असहिष्यत असहिष्येताम् असहिष्यन्त असहिष्यत असहिष्येताम् असहिष्यन्त परो. सेहे सेहिषे सेहे सेहिवहे सेहाथे सेहाते सेहिमहे सेहिध्वे सेहिरे सेहे सेहिषे सेहे सेहिवहे सेहाथे सेहाते सेहिमहे सेहिध्वे सेहिरे अद्य असहिषि असहिष्वहि असहिष्महि असहिषि असहिष्वहि असहिष्महि 1 असहिष्ठाः असहिषाथाम् असहिध्वम् / असहिष्ठाः असहिषाथाम् असहिध्वम् असहिष्ट असहिषाताम असहिषत असाहि असहिषाताम् असहिषत आशी सहिषीय सहिषीवहि सहिषीमहि सहिषीय सहिषीवहि सहिषीमहि सहिषीष्ठाः सहिषीयास्थाम् सहिषीध्वम् / सहिषीष्ठाः सहिषीयास्थाम् सहिषीध्वम् सहिषीष्ट सहिषीयास्ताम् सहिषीरन् सहिषीष्ट सहिषीयास्ताम् सहिषीरन् 1124