________________ कर्मणि धातु. 83 व. कर्षामि कर्षसि कर्षति कर्तरि अनिट् / कृष् - खेचवू, खेडवू कर्षावः कर्षाम: कृष्ये कर्षथः कर्षथ कृष्यसे कर्षतः कर्षन्ति कृष्यते कृष्यावहे कृष्येथे कृष्यामहे कृष्यध्वे कृष्येते कृष्यन्ते ध्य. अकर्षम् अकर्षः अकर्षत् अकर्षाव अकर्षतम् अकर्षताम् अकर्षाम अकर्षत अकर्षन् अकृष्ये अकृष्यावहि अकृष्यामहि अकृष्यथाः अकृष्येथाम् अकृष्यध्वम् अकृष्यत अकृष्येताम् अकृष्यन्त कर्षम वि. कर्षेयम् कर्षे कर्षेत् कर्षेव कर्पतम् कर्षताम् कर्पत कर्षेयुः अकृष्येय अकृष्येवहि अकृष्येमहि अकृष्येथाः अकृष्येयाथाम् अकृष्यध्वम् अकृष्येत अकृष्येयाताम् अकृष्येरन् कृष्यै कृष्यावहै कृष्यावहै कृष्यस्व कृष्येथाम् कृष्यध्वम् कृष्यताम् कृष्येताम् कृष्यन्ताम् कर्षाव आ. कर्षाणि कर्ष कर्षतु कर्षतम् कर्षाम कर्षत कर्षन्तु कर्षताम् श्व का कारौ क्री क्रष्टारौ कार: 12 क क्रष्टारः 2 क्रष्टा कष्टारौ क्रष्टारौ कार: 1 क्रष्टार: 2 भवि कयति कमंतः क्रक्ष्यति क्रक्ष्यतः कर्ण्यन्ति 12 क्रक्ष्यते क्रक्ष्यन्ति 2 कक्ष्यते क्रयेते कक्ष्येते क्रक्ष्यन्ते 1 कक्ष्यन्ते 2 क्रि अकय॑त् अक्रक्ष्यत् अकय॑ताम् अकय॑न् 15 अक्रक्ष्यत अक्रक्ष्यताम् अक्रक्ष्यत 2 अकयंत अक्रक्ष्येताम् अकय॑ताम् अक्रक्ष्यन्त 1 अकय॑न्त 2 परो चकर्ष चकर्षिथ चकर्ष चकषिव चकृषथुः चकृषतुः चकषिम चकृष चकृषुः चकृषे चकृषिषे चकृषे चकृषिवहे चकृषाथे चकृषाते चकृषिमहे चकृषिध्वे चकृषिरे अद्य अकृक्षत् अकृक्षताम् 3 अक्राक्षीत् अक्राष्टाम् अकार्षीत् अकार्टाम् अकृक्षन् 18 अक्राक्षुः 2 अकाक्षु: 3 अकर्षि अकर्षि अकृक्षाताम् अकृक्षाताम् अकृक्षन्त 1 अकृक्षत 2 आशी कृष्यासम् कृष्यास्व कृष्यास्म / कक्षीय कृक्षीवहि कृक्षीमहि कृष्याः कृष्यास्तम् कृष्यास्त कृक्षीष्ठाः कृक्षीयास्थाम् कृक्षीध्वम् कृष्यात् कृष्यास्ताम् कृष्यासुः क्षीष्ट कृक्षीयास्ताम् कृक्षीरन् 103