SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कर्मणि धातु. 84 व. क्वथामि क्वथसि क्वथति कर्तरि क्वथ् - प. उकळवू क्वथावः क्वथामः क्वथथः क्वथथ क्वथतः क्वथन्ति क्वथ्यात क्वथ्ये क्वथ्यसे क्वथ्येथे क्वथ्यते क्वथ्येते क्वथ्यामहे क्वथ्यध्वे क्वथ्यन्ते ह्य अक्वथम् अक्वथः अक्वथत् अक्वथाव अक्वथतम् अक्वथताम् अक्वथाम अक्वथत अक्वथन् अक्वथ्ये अक्वथ्यावहि अक्वथ्यामहि अक्वथ्यथाः अक्वथ्येथाम् अक्वथ्यध्वम् अक्वथ्यत अक्वथ्येताम् अक्वथ्यन्त वि. क्वथेयम् क्वथे: क्वथेत् क्वथेव क्वथेतम् क्वथेताम् क्वथेम क्वथेत क्वथेयुः अक्वथ्येय अक्वथ्येवहि अक्वथ्येमहि अक्वथ्येथाः अक्वथ्येयाथाम् अक्वथ्येध्वम् अक्वथ्येत अक्वथ्येयाताम् अक्वथ्येरन् क्वथानि क्वथ क्वथाव क्वथतम क्वथताम् क्वथाम क्वथत क्वथ्यै क्वथ्यावहै क्वथ्यस्व क्वथ्येथाम् क्वथ्यताम् क्वथ्येताम् क्वथ्यावहै क्वथ्यध्वम् क्वथ्यन्ताम् क्वथतु श्व क्वथितास्मि क्वथितास्वः क्वथितास्मः / क्वथिताहे क्वथितास्वहे क्वथितास्महे क्वथितासि क्वथितास्थः क्वथितास्थ : क्वथितासे क्वथितासाथे क्वथिताध्वे क्वथिता क्वथितारौ क्वथितारः क्वथिता क्वथितारौ क्वथितारः nhill it aII PIU BIT vi ih * In Ili ill in thi in lit in II HII in III Mini IN IN TI M A MI i भवि. क्वथिष्यामि क्वथिष्यावः क्वथिष्यामः / क्वथिष्ये क्वथिष्यावहे क्वथिष्यामहे क्वथिष्यसि क्वथिष्यथः क्वथिष्यथ क्वथिष्यसे क्वथिष्येथे क्वथिष्यध्वे क्वथिष्यति क्वथिष्यतः क्वथिष्यन्ति क्वथिष्यते क्वथिष्येते क्वथिष्यन्ते क्रि. अक्वथिष्यम् अक्वथिष्याव अक्वथिष्याम अक्वथिष्ये अक्वथिष्यावहि अक्वथिष्यामहि अक्वथिष्यः अक्वथिष्यतम् अक्वथिष्यत अक्वथिष्यथाःअक्वथिष्येथाम् अक्वथिष्यध्वम् अक्वथिष्यत् अक्वथिष्यताम् अक्वथिष्यन्त अक्वथिष्यत अक्वथिष्येताम् अक्वथिष्यन्त परो. चक्वाथ/चक्वथ चक्वथिव चक्वथिम चक्वथिथ चक्वथथुः चक्वथ चक्वाथ चक्वथतुः चक्वथुः / चवथे चक्वथिवहे चक्वथिषे चक्वथाथे चक्वथे चक्वथाते चक्वथिमहे चक्वथिध्वे चक्वथिरे अद्य. अक्वथिषम् अक्वथिष्व अक्वथिष्म अक्वथिषि अक्वथिष्वहि अक्वथिष्महि 1 अक्वथीः अक्वथिष्टम् / अक्वथिष्ट अक्वथिष्ठाः अक्वथिषाथाम् अक्वथिध्वम् अक्वथीत् अक्वथिष्टाम् अक्वथिषु: अक्वाथि अक्वथिषाताम् अक्वथिषत आशी क्वथ्यासम् क्वथ्यास्व क्वथ्यास्म क्वथिषीय क्वथिषीवहि क्वथिषीमहि क्वथ्याः क्वथ्यास्तम् क्वथ्यास्त क्वथिषीष्ठाः क्वथिषीयास्थाम् क्वथिषीध्वम् क्वथ्यात् क्वथ्यास्ताम् क्वथ्यासुः क्वथिषीष्ट क्वथिषीयास्ताम् क्वथिषीरन् 104]
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy