________________ ऐहावहि एहाथाः एह्यत कर्तरि / सेट कर्मणि धातु. 82 ईह् -इच्छबुं. विचार, व. ईहे ईहावहे ईहामहे इह्यावहे ईह्यामहे ईहसे ईहेथे ईहध्वे ईयेथे ईह्यध्वे ईहते ईहेते ईहन्ते ईह्येते ईह्यन्ते ऐहामहि ऐह्ये ऐह्यावहि ऐह्यामहि ऐ थाः ऐहेथाम् ऐहध्वम ऐह्येथाम् ऐह्यध्वम् ऐहेताम् ऐहन्त ऐह्येताम् ऐह्यन्त ईहेय ईहेवहि ईहेमहि ईह्येय ईह्येवहि ई।महि ईहेथाः ईहेयाथाम् ईहेध्वम् ई थाः ईह्येयाथाम् ईह्यध्वम् ईहेत ईहेयाताम् ईहेरन् ईह्येत ईह्येयाताम् ई रन् ईहावहै ईहामहै ईदै ईह्यावहै ईह्यामहै ईहस्व ईहेथाम् ईहध्वम् ईह्यस्व ईह्येथाम् ईह्यध्वम् ईहताम् ईहेताम् ईहन्ताम् ईह्यताम् ईह्येताम् ईह्यन्ताम् श्व ईहिताहे ईहितास्वहे ईहितास्महे ईहिताहे ईहितास्वहे ईहितास्महे ईहितासे ईहितासाथे ईहिताध्वे ईहितासे ईहितासाथे ईहिताध्वे ईहिता ईहितारौ ईहितारः ईहिता ईहितारौ ईहितारः Tit int ll ift II It jI 111 1111 il in m m JI SI II III If an भवि ईहिष्ये ईहिष्यावहे ईहिष्यामहे ईहिष्यसे ईहिष्येथाम ईहिष्यध्वे ईहिष्यते ईहिष्येताम् ईहिष्यन्ते ईहिष्ये ईहिष्यावहे ईहिष्यसे ईहिष्येथाम ईहिष्यते ईहिष्येताम् ईहिष्यामहे ईहिष्यध्वे ईहिष्यन्ते क्रि ऐहिष्ये ऐहिष्यावहि ऐहिष्यामहि ऐहिष्यथाः ऐहिष्येथाम् ऐहिष्यध्वम् ऐहिष्यत ऐहिष्येताम् ऐहिष्यन्त ऐहिष्ये ऐहिष्यावहि ऐहिष्यामहि ऐहिष्यथाः ऐहिष्येथाम् ऐहिष्यध्वम् ऐहिष्यत ऐहिष्येताम् ऐहिष्यन्त परो इहाञ्चक्रे इहाञ्चक्राते इहाञ्चक्रिरे 12 इहाम्बभूवे इहाम्बभूवाते इहाम्बभूविरे 2 इहाञ्चक्रे इहाञ्चक्राते इहाञ्चक्रिरे 1 इहाम्बभूवे इहाम्बभूवाते इहाम्बभूविरे 2 अद्य ऐहिषि ऐहिष्वहि ऐहिष्महि ऐहिषि ऐहिष्वहि ऐहिष्महि ऐहिष्ठाः ऐहिषाथाम ऐहिध्वम ऐहिष्ठाः ऐहिषाथाम ऐहिध्वम ऐहिष्ट ऐहिषाताम् ऐहिषत ऐहि ऐहिषाताम् ऐहिषत आशी ईहिषीय ईहिषीवहि ईहिषीमहि ईहिषीय ईहिषीवहि ईहिषीमहि ईहिषीष्ठाः ईहिषीयास्थाम् ईहिषीध्वम् ईहिषीष्ठाः ईहिषीयास्थाम् ईहिषीध्वम् ईहिषीष्ट ईहिषीयास्ताम् ईहिषीरन् ईहिषीष्ट ईहिषीयास्ताम् ईहिषीरन् 1102