SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ e | अनिट् / कर्मणि धातु. 81 व. अयामि अयसि कर्तरि इ - प. जदूं अयावः अयथः अयतः ईयावहे अयामः अयथ अयन्ति ईयेथे ईयामहे ईयध्वे ईयन्ते अयति ईयते ईयेते ऐयावहि ध्य. आयम् आयः आयत् आसव आयतम् आयताम् आयाम आयत आयन् ऐये ऐयथाः ऐयत ऐयेथाम् ऐयामहि ऐयध्वम् ऐयन्त ऐयेताम् वि. अयेयम् अयेव अयेम अयेत ईयेमहि अयेः ईयेथाः ईयेवहि ईयेयाथाम् ईयेयाताम् अयेतम् अयेताम् अर्येत् अयेयुः ईयेत ईयेध्वम् ईयरन् आ. अयानि ईयावहै अयाव अयतम् अयाम अयत अयन्तु ईयै ईयस्व अय ईयेथाम् ईयावहै ईयध्वम् ईयन्ताम् अयतु अयताम् ईयताम् ईयेताम् श्व एतास्मि एतासि एतास्वः एतास्थः एतारौ एतास्मः एतास्थ एतारः एता आयिता एतारौ आयितारौ n II FT II IIT ili III ute et TIL WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE एतार: 1 आयितार: 2 एता भवि एष्यामि एष्यसि एष्यति एष्याव: एष्यथ: एष्यतः एष्यामः / एष्यते एष्येते एष्यथ आयिष्यते आयिष्येते एष्यन्ति एष्यन्ते 1 आयिष्यन्ते 2 ऐष्याव क्रि ऐष्यम् ऐष्यः ऐष्यत् ऐष्याम / ऐष्यत / ऐष्यन्त ऐष्यत ऐष्येताम् ऐष्यन्त 1 आयिष्यत आयिष्येताम् आयिष्यन्त 2 ऐष्यतम् ऐष्यताम् इय इयिषे ऐव ऐषत 1 आयि परो इयाय/इयय इयिव इयिम इये इयिवहे इयिमहे इययिथ/इयेथ इयथः इयाथे इयिध्वे इयाय इयतुः इयुः इयुः इयाते इयिरे अद्य ऐषम् आयि ऐषाताम् 1 ऐषीः आयिषाताम् आयिषत 2 ऐषीत् आशीईयासम् ईयास्म एषीष्ट एषीयास्ताम् एषीरन् / ईयाः ईयास्तम् ईयास्त आयिषीष्ट: आयिषीयास्ताम्आयिषीरन् 2 ईयात ईयास्ताम् ईयासुः 101 ईयास्व
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy