________________ कर्तरि कर्मणि धातु. 134 व. विद्योते विद्योतावहे विद्योतामहे / विद्युत्ये विद्युत्यावहे विद्युत्यामहे विद्योतसे विद्योतेथे विद्योतध्वे / विद्युत्यसे विद्युत्येथे विद्युत्यध्वे विद्योतते विद्योतेते विद्योतन्ते / विद्युत्यते विद्युत्येते विद्युत्यन्ते ह्य. व्यद्योते व्यद्योतावहि व्यद्योतामहि व्यत्ये व्यद्यत्यावहि व्यद्यत्यामहि व्यद्योतथाः व्यद्योतेथाम् व्यद्योतध्वम् ! व्यद्युत्यथाः व्यद्युत्येथाम् व्यधुत्यध्वम् व्यद्योतत व्यद्योतेताम् व्यद्योतन्त / व्यद्युत्यत व्यधुत्येताम् व्यधुत्यन्त वि. विद्योतेय विद्योतेवहि विद्योतेमहि विद्युत्येय विद्युत्येवहि विद्युत्येमहि विद्योतेथाः विद्योतेयाथाम विद्योतेध्वम विद्यत्येथाः विद्यत्येयाथाम विद्युत्यध्वम विद्योतेत विद्योतेयाताम् विद्योतेरन् / विद्युत्येत विद्युत्येयाताम् विद्युत्येरन् आ. विद्योतै विद्योतावहै विद्योतामहै / विद्युत्यै विद्युत्यावहै विद्युत्यामहै विद्योतस्व विद्योतेथाम् विद्योतध्वम् / विद्युत्यस्व विद्युत्येथाम् विद्युत्यध्वम् विद्योतताम् विद्योतेताम् विद्योतन्ताम् विद्युत्यताम् विद्युत्येताम् विद्युत्यन्ताम् धातु. 135 1. द्रुह्यामि द्रुह्यावः द्रुह्यसि द्रुह्यथः द्रुह्यति द्रुह्यतः द्रुह्ये द्रुह्यामः द्रुह्यथ द्रुह्यन्ति द्रुह्यसे द्रुह्यावहे द्रुह्येथे द्रुह्येते द्रुह्यामहे द्रुह्यध्वे द्रुह्यन्ते द्रुह्यते घ. अद्रुह्यम् अद्रुह्यः अद्रुह्यत् अद्रुह्याव अद्रुह्याम अद्रुह्यतम् अद्रुह्यत अद्रुह्यताम् अद्रुह्यन् अद्रुह्ये अद्रुह्यावहि अद्रुह्यामहि अद्रुह्यथाः अद्रुह्येथाम् अद्रुह्यध्वम् अद्रुह्यत अद्रुह्येताम् अद्रुह्यन्त I LL III TIE TIL वे. द्रुह्येयम् द्रुह्येः द्रुह्येत् द्रुह्येव द्रुह्येम द्रुह्येतम् द्रुह्येत द्रुह्येताम् द्रुह्येयुः द्रुह्येय द्रुह्येवहि द्रुह्येमहि द्रुह्येथाः द्रुह्येयाथाम् द्रुह्येध्वम् द्रुह्येत द्रुह्येयाताम् द्रुह्येरन् द्रुयै प्रा. द्रुह्याणि द्रुह्याव द्रुह्य द्रुह्यतम् द्रुह्यतु द्रुह्यताम् द्रुह्याम द्रुह्यत द्रुह्यन्तु द्रुह्यावहै द्रुह्यस्व द्रुह्येथाम् द्रुह्यताम् द्रुह्येताम् द्रुह्यामहै द्रुह्यध्वम् द्रुह्यन्ताम् [80]]