________________ कर्तरि कर्मणि धातु. 132 व. गर्जयामि गर्जयावः गर्जयामः ! गये गावहे गामहे गर्जयसि गर्जयथः गर्जयथ गय॑से गयेथे गर्यध्वे गर्जयति गर्जयतः गर्जयन्ति / गय॑ते गयेते गय॑न्ते ह्य. अगर्जयम् अगर्जयाव अगर्जयाम अगर्जयः अगर्जयतम् अगर्जयत अगर्जयत् अगर्जयताम् अगर्जयन् अगये अगावहि अगामहि अगर्व्यथाः अगयेथाम् अगय॑ध्वम् अगmत अगर्येताम् अगय॑न्त वि. गर्जयेयम् गर्जयेव गर्जयेम गर्जयेः गर्जयेतम् गर्जयेत गर्जयेत् गर्जयेताम् गर्जयेयुः गयेय गयेवहि गयेमहि गयेथाः गयेयाथाम् गयेध्वम् गयंत गयेयाताम् गयेरन् आ. गर्जयानि गर्जयाव गर्जायम गज्य गावहै गामहै गर्जय गर्जयतम गर्जयत गय॑स्व गयेथाम गर्यध्वम् गर्जयतु गर्जयताम् गर्जयन्तु / गर्म्यताम् गर्येताम् गय॑न्ताम् "-.-..-..-.. धातु. 133 व. द्योते द्योतावहे द्योतसे द्योतेथे द्योतते द्योतेते द्योतामहे / द्युत्ये द्युत्यावहे / द्योतध्वे द्युत्यसे द्युत्येथे द्योतन्ते द्युत्यते . द्युत्येते द्युत्यामहे द्युत्यध्वे द्युत्यन्ते ह्य. अद्योते अद्योतावहि अद्योतामहि अद्युत्ये अद्युत्यावहि अद्युत्यामहि अद्योतथाः अद्योतेथाम अद्योतध्वम् / अद्युत्यथाः अद्युत्येथाम् अद्युत्यध्वम् अद्योतत अद्योतेताम् अद्योतन्त / अद्युत्यत अद्युत्येताम् अद्युत्यन्त वि. द्योतेय द्योतेवहि द्योतेमहि द्योतेथाः द्योतेयाथाम् द्योतेध्वम् द्योतेत द्योतेयाताम् द्योतेरन् द्युत्येय द्युत्येवहि द्युत्येमहि द्युत्येथाः द्युत्येयाथाम् द्युत्येध्वम् द्युत्येत द्युत्येयाताम् द्युत्येरन् . द्युत्यावहै आ. द्योते द्योतावहै द्योतस्व द्योतेथाम् द्योतताम् द्योतेताम् द्योतामहै द्योतध्वम् द्युत्यस्व द्युत्येथाम् द्योतन्ताम् / द्युत्यताम् द्युत्येताम् द्युत्यामहै। द्युत्यध्वम् द्युत्यन्ताम् 701