________________ कर्मणि व. उप्ये उप्यसे उप्यते उप्यावहे उप्येथे . उप्येते उप्यामहे उप्यध्वे उप्यन्ते ह्य. औप्ये औप्यावहि औप्यामहि औप्यथाः औप्येथाम् औप्यध्वम् औप्यत औप्येताम् औप्यन्त वि. उप्येय उप्येवहि उप्येमहि - उप्येथाः उप्येयाथाम उप्येध्वम उप्येत उप्येयाताम् उप्येरन् WU आ. उप्यै उप्यावहै उप्यस्व उप्येथाम् उप्यताम् उप्येताम् उप्यामहै उप्यध्वम् उप्यन्ताम् धातु. 131 कर्तरि व. गर्जामि गर्जावः गर्जसि गर्जथः गर्जति गर्जतः गर्जामः गर्जथ गर्जन्ति कर्मणि गर्थे गावहे गामहे गय॑से गयेथे गर्यध्वे गय॑ते गय॒ते गय॑न्ते गजप ह्य. अगर्जम् अगर्जः अगर्जत् अगर्जाव अगर्जाम अगर्जतम् अगर्जत अगर्जताम् अगर्जन् अगये अगावहि अगामहि अगZथाः अगयेथाम् अगय॑ध्वम् अगय॑त अगय॒ताम् अगय॑न्त वि. गर्जेयम् गर्जेः गर्जेत् गर्जेव गर्जेतम् गर्जेताम् गर्जेम गर्जेत गर्जेयुः गयेय गयेवहि गयेमहि गयेथाः गयेयाथाम् गर्येध्वम् गर्येत गर्येयाताम् गयेरन् 111 II 11 12 मा. गर्जानि गर्जाव गर्ज गर्जतम् गर्जतु गर्जताम् गर्जाम गर्जत गर्जन्तु गज्य गावहै गामहै गय॑स्व गयेथाम् गर्यध्वम् गर्व्यताम् गर्येताम् गय॑न्ताम् [78]